Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

atva-tukor asiddha || PS_6,1.86 ||


_____START JKv_6,1.86:

ṣatve tuki ca kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ na karoti ity arthaḥ /
asiddhavacanam ādeśalakṣaṇapratiṣedhartham, utsargalakṣaṇabhāvārthaṃ ca /
ko 'sicat ity atra eṅaḥ padāntādati (*6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān na bhavati /
ko 'sya, yo 'sya, ko 'smai, yo 'smai ity ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /
tugvidhau - adhītya, preta ity atra+ekādeśasya asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /
samprasāranaṅīṭsu pratiṣedho vaktavyaḥ /

[#619]

samprasāraṇe - brahmahūṣu /
samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /
ṅau - vr̥kṣe cchatram, vr̥kṣe chatram /
iṭi - apace cchatram, apace chatram /
ādguṇasya asiddhatvād hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād (*6,1.76) iti tugnikalpa iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL