Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
satva-tukor asiddhah
Previous
-
Next
Click here to hide the links to concordance
ṣ
atva-
tukor
asiddha
ḥ
||
PS
_
6
,
1
.
86
||
_____
START
JKv
_
6
,
1
.
86
:
ṣatve
tuki
ca
kartavye
ekadeśo
'
siddho
bhavati
,
siddhakāryaṃ
na
karoti
ity
arthaḥ
/
asiddhavacanam
ādeśalakṣaṇapratiṣedhartham
,
utsargalakṣaṇabhāvārthaṃ
ca
/
ko
'
sicat
ity
atra
eṅaḥ
padāntādati
(*
6
,
1
.
109
)
iti
ekādeśasya
paraṃ
pratyādivadbhāvāt
apadāder
iṇa
uttarasya
ādeśasya
sakārasya
ṣatvaṃ
prāpnoti
,
tadasiddhatvān
na
bhavati
/
ko
'
sya
,
yo
'
sya
,
ko
'
smai
,
yo
'
smai
ity
ekādeśasya
asiddhatvāt
iṇaḥ
iti
ṣatvaṃ
na
bhavati
/
tugvidhau
-
adhītya
,
preta
ity
atra
+
ekādeśasya
asiddhatvāt
hrasvasya
piti
kr̥ti
tuk
(*
6
,
1
.
71
)
iti
tug
bhavati
/
samprasāranaṅīṭsu
pratiṣedho
vaktavyaḥ
/
[#
619
]
samprasāraṇe
-
brahmahūṣu
/
samprasāraṇapūrvatvasya
asiddhatvāt
ṣatvaṃ
na
prāpnoti
/
ṅau
-
vr̥kṣe
cchatram
,
vr̥kṣe
chatram
/
iṭi
-
apace
cchatram
,
apace
chatram
/
ādguṇasya
asiddhatvād
hrasvalakṣaṇo
nityo
'
tra
tuk
prāpnoti
,
dīrghāt
,
padāntād
vā
(*
6
,
1
.
76
)
iti
tugnikalpa
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL