Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ety-edhaty-uthsu
Previous
-
Next
Click here to hide the links to concordance
ety
-
edhaty
-
ū
ṭ
hsu
||
PS
_
6
,
1
.
89
||
_____
START
JKv
_
6
,
1
.
89
:
vr̥ddhir
eci
iti
vartate
,
āt
iti
ca
/
tad
etat
ejgrahaṇam
eter
eva
viśeṣaṇaṃ
,
na
punar
edhateḥ
,
avyabhicārāt
,
ūṭhaś
ca
sambhavāt
/
iṇ
gatau
ity
etasmin
dhātau
eci
,
edha
vr̥ddhau
ity
etasmin
ūṭhi
ca
pūrvaṃ
yad
avarṇaṃ
tataś
ca
paro
yo
'
c
,
tayoḥ
pūrvaparyoḥ
avarṇācoḥ
sthāne
vr̥ddhir
ekādeśo
bhavati
/
upaiti
/
upaiṣi
/
upaimi
/
upaidhate
/
praidhate
/
praṣṭhauhaḥ
/
praṣṭhauhā
/
praṣṭhauhe
/
ūṭhi
ādguṇāpavādo
vr̥ddhir
vidhīyate
/
etyedhatyoḥ
tu
eṅi
pararūpāpavādaḥ
/
om
-
āṅoś
ca
(*
6
,
1
.
95
)
ity
etat
tu
pararūpaṃ
na
bādhyate
,
yena
na
aprāpte
yo
vidhir
ārabhyate
sa
tasya
bādhako
bhavati
iti
,
purastād
apavādā
anantarān
vidhīn
badhante
iti
vā
/
tena
+
iha
na
bhavati
,
upa
ā
itaḥ
upetaḥ
iti
/
eci
iteva
,
upa
itaḥ
upetaḥ
/
akṣādūhinyāṃ
vr̥ddhir
vaktavyā
/
akṣauhiṇī
/
svādīreriṇyor
vr̥ddhir
vaktavyā
/
svairam
/
svairiṇī
/
prādūḍhoḍhyeṣaiṣyeṣu
vr̥ddhir
vaktavyā
/
prauḍhaḥ
/
prauḍhiḥ
/
praiṣaḥ
/
praiṣyaḥ
/
[#
620
]
r̥te
ca
tr̥tīyāsamāse
'
varṇād
vr̥ddhir
vaktavyā
/
sukhena
r̥taḥ
sukhārtaḥ
/
duḥkhena
r̥taḥ
duḥkhārtaḥ
/
r̥taḥ
iti
kim
?
sukhena
itaḥ
sukhetaḥ
/
tr̥tīyā
iti
kim
?
paramartaḥ
/
samāse
iti
kim
?
sukhenartaḥ
/
pravatsatarakambalavasanānāmrṇe
vr̥ddhir
vaktavyā
/
pra
-
prārṇam
/
vatsatara
-
vatsatarārṇam
/
kambala
-
kambalārṇam
/
vasana
-
vasanārṇam
/
r̥ṇadaśābhyāṃ
vr̥ddhir
vaktavyā
/
r̥ṇārṇam
/
daśārṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL