Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
upasargad rrti dhatau
Previous
-
Next
Click here to hide the links to concordance
upasargād
r
̥
ti
dhātau
||
PS
_
6
,
1
.
91
||
_____
START
JKv
_
6
,
1
.
91
:
āt
ity
eva
/
avarṇāntād
upasargāt
r̥kārādau
dhātau
parataḥ
pūrvaparayoḥ
sthāne
vr̥ddhir
ekādeśo
bhavati
/
ādguṇāpavādaḥ
/
upārcchati
/
prārcchati
/
upārdhnoti
/
upasargāt
iti
kim
?
khaṭvarcchati
/
mālarcchati
/
pragatā
r̥
cchakā
asmād
deśāt
prarcchako
deśaḥ
/
yatkriyāyuktāḥ
prādayaḥ
taṃ
prati
gatyupasargasañjñakāḥ
iti
/
r̥ti
iti
kim
?
upa
itaḥ
upetaḥ
/
taparakaraṇam
kim
?
upa
r̥karīyati
uparkārīyati
/
vā
supyāpiśaleḥ
(*
6
,
1
.
92
)
iti
vikalpaḥ
syāt
/
upasargagrahaṇād
eva
dhātugrahaṇe
siddhe
dhātugrahaṇaṃ
śākalanivr̥ttyartham
/
r̥tyakaḥ
(*
6
,
1
.
128
)
iti
hi
śākalyasya
prakrtibhāvaḥ
prāpnoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL