Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upasargād r̥ti dhātau || PS_6,1.91 ||


_____START JKv_6,1.91:

āt ity eva /
avarṇāntād upasargāt r̥kārādau dhātau parataḥ pūrvaparayoḥ sthāne vr̥ddhir ekādeśo bhavati /
ādguṇāpavādaḥ /
upārcchati /
prārcchati /
upārdhnoti /
upasargāt iti kim ? khaṭvarcchati /
mālarcchati /
pragatā cchakā asmād deśāt prarcchako deśaḥ /
yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ iti /
r̥ti iti kim ? upa itaḥ upetaḥ /
taparakaraṇam kim ? upa r̥karīyati uparkārīyati /
supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /
upasargagrahaṇād eva dhātugrahaṇe siddhe dhātugrahaṇaṃ śākalanivr̥ttyartham /
r̥tyakaḥ (*6,1.128) iti hi śākalyasya prakrtibhāvaḥ prāpnoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL