Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ā-oto 'm-śaso || PS_6,1.93 ||

_____START JKv_6,1.93:

otaḥ ami śasi ca parataḥ pūrvaparayoḥ ākāraḥ ādeśo bhavati /
gāṃ paśya /
gāḥ paśya /
dyāṃ paśya /
dyāḥ paśya /
dyośabdo 'pi okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ ṇit iṣyate, tena nāprāptāyāṃ vr̥ddhau ayam ākāro vidhīyamānastāṃ bādhate /
am iti dvitīyaikavacanaṃ gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /
tena acinavam, asunavam ity atra na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL