Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
eni pararupam
Previous
-
Next
Click here to hide the links to concordance
e
ṅ
i
pararūpam
||
PS
_
6
,
1
.
94
||
_____
START
JKv
_
6
,
1
.
94
:
āt
ity
eva
,
upasargād
dhātau
iti
ca
/
avarṇāntāt
upasargāt
eṅādau
dhātau
pūrvaparayoḥ
pararūpam
ekādeśo
bhavati
/
vr̥ddhir
eci
(*
6
,
1
.
88
)
ity
asya
apavādaḥ
/
upelayati
/
prelayati
/
upoṣati
/
proṣati
/
kecit
vā
supyāpiśaleḥ
(*
6
,
1
.
92
)
ity
anuvartyanti
,
tac
ca
vākyabhedena
subdhātau
vikalpaṃ
karoti
/
upeḍakīyati
,
upaiḍakīyati
/
upodanīyati
,
upaudanīyati
/
śakandhvādiṣu
pararūpaṃ
vācyam
/
śaka
andhuḥ
śakandhuḥ
/
kula
aṭā
kulaṭā
/
sīmantaḥ
keśeṣu
/
sīmno
'
ntaḥ
sīmantaḥ
/
anyatra
sīmāntaḥ
/
eve
cāniyoge
pararūpaṃ
vaktavyam
/
iha
eva
iheva
/
adya
eva
adyeva
/
aniyoge
iti
kim
?
ihaia
bhava
,
mā
anyatra
gāḥ
/
otvoṣṭhayoḥ
samāse
vā
pararūpaṃ
vaktavyam
/
sthūla
otuḥ
sthūlautuḥ
,
sthūlotuḥ
/
bimbauṣṭhī
,
bimboṣṭhī
/
samāse
iti
kim
?
tiṣṭha
devadattauṣṭhaṃ
paśya
/
emannādiṣu
chandasi
pararūpaṃ
vaktavyam
/
apāṃ
tvā
eman
apāṃ
tveman
/
apāṃ
tvā
odman
apāṃ
tvodman
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
622
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL