Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
avyakta-anukaranasya ata itau
Previous
-
Next
Click here to hide the links to concordance
avyakta
-
anukara
ṇ
asya
ata
itau
||
PS
_
6
,
1
.
98
||
_____
START
JKv
_
6
,
1
.
98
:
avyaktam
aparisphuṭavarṇam
,
tadanukaraṇaṃ
parisphuṭavarṇam
eva
kenacit
sādr̥śyena
tadavyaktam
anukaroti
,
tasya
yo
atśabdaḥ
tasmāt
itau
pūrvaparayoḥ
sthāne
pararūpam
ekādeśo
bhavati
/
paṭat
iti
paṭiti
/
ghaṭat
iti
ghaṭiti
/
jñaṭat
iti
jñatiti
/
chamit
iti
chamiti
/
avyaktānukaraṇasya
iti
kim
?
jagat
iti
jagaditi
/
ataḥ
iti
kim
?
maraṭ
iti
maraḍiti
/
itau
iti
kim
?
paṭat
atra
paṭadatra
/
anekāca
iti
vaktavyam
/
iha
mā
bhūt
,
śrat
iti
śraditi
/
katham
ghaṭaditi
gambhīramambudairnaditam
iti
?
dakārāntam
etad
anukaraṇaṃ
draṣṭavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
623
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL