Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avyakta-anukaraasya ata itau || PS_6,1.98 ||


_____START JKv_6,1.98:

avyaktam aparisphuṭavarṇam, tadanukaraṇaṃ parisphuṭavarṇam eva kenacit sādr̥śyena tadavyaktam anukaroti, tasya yo atśabdaḥ tasmāt itau pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /
paṭat iti paṭiti /
ghaṭat iti ghaṭiti /
jñaṭat iti jñatiti /
chamit iti chamiti /
avyaktānukaraṇasya iti kim ? jagat iti jagaditi /
ataḥ iti kim ? maraṭ iti maraḍiti /
itau iti kim ? paṭat atra paṭadatra /
anekāca iti vaktavyam /
iha bhūt, śrat iti śraditi /
katham ghaṭaditi gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#623]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL