Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
akah savarne dirghah
Previous
-
Next
Click here to hide the links to concordance
aka
ḥ
savar
ṇ
e
dīrgha
ḥ
||
PS
_
6
,
1
.
101
||
_____
START
JKv
_
6
,
1
.
101
:
akaḥ
savarṇe
aci
parataḥ
pūrvaparayoḥ
sthāne
dīrgha
ekādeśo
bhavati
/
daṇḍāgram
/
dadhīndraḥ
/
madhūdake
/
hotr̥
̄
śyaḥ
/
akaḥ
iti
kim
?
agnaye
/
savarne
iti
kim
?
dadhyatra
/
aci
ity
eva
,
kumārī
śete
/
nājjhalau
(*
1
,
1
.
10
)
ity
atra
yat
ac
iti
pratyāhāragrahaṇaṃ
tatra
grahaṇakaśāstrasya
anabhinirvr̥ttatvāt
savarṇā
na
gr̥hyanta
iti
savarnatvamīkāraśakārayor
apratiṣiddham
/
savarṇadīrghatve
r̥ti
r̥
vā
vacanam
/
r̥ti
savarṇe
parabhūte
tatra
r̥
vā
bhavati
iti
vaktavyam
/
hotr̥
r̥kāraḥ
hotr̥kāraḥ
/
yadā
na
r̥
tadā
dīrgha
eva
hotr̥
̄
kāraḥ
/
lr̥ti
lr̥
vā
vaktavyam
/
lṭti
savarṇe
parato
lr̥
vā
bhavati
iti
vaktavyam
/
hotr̥
lr̥kāraḥ
hotlr̥kāraḥ
/
hotr̥
̄
kāraḥ
/
r̥kāralr̥kārayoḥ
savarṇāsañjñāvidhir
uktaḥ
/
dīrghapakṣe
tu
samudāyāntaratamasya
lr̥varṇasya
dīrghasya
abhāvāt
r̥kāraḥ
kriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL