Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prathamayo pūrvasavara || PS_6,1.102 ||


_____START JKv_6,1.102:

akaḥ iti dīrghaḥ iti vartate /
prathamāśabdo vibhaktiviśeṣe rūḍhaḥ, tatsāhacaryād dvitīyā 'pi prathamā iti uktā /
tasyāṃ prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ ekādeśo bhavati /
agnī /
vāyū /
vr̥kṣāḥ /
plakṣāḥ /
vr̥kṣān /
plakṣān /
ato guṇe (*6,1.97) iti yadakāre pararūpaṃ tat akaḥ savarṇe dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, purastād apavāda anantarān vidhīn bādhante na+uttarāt iti /
aci ity eva, vr̥kṣaḥ /
plakṣaḥ /
akaḥ ity eva, nāvau /
pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo bhūt /
dīrghagrahaṇaṃ kim ? trimātre sthānini trimātrādeśanivr̥ttyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#624]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL