Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
prathamayoh purvasavarnah
Previous
-
Next
Click here to hide the links to concordance
prathamayo
ḥ
pūrvasavar
ṇ
a
ḥ
||
PS
_
6
,
1
.
102
||
_____
START
JKv
_
6
,
1
.
102
:
akaḥ
iti
dīrghaḥ
iti
vartate
/
prathamāśabdo
vibhaktiviśeṣe
rūḍhaḥ
,
tatsāhacaryād
dvitīyā
'
pi
prathamā
iti
uktā
/
tasyāṃ
prathamāyāṃ
dvitīyāyāṃ
ca
vibhaktau
aci
akaḥ
pūrvaparayoḥ
sthāne
pūrvasavarṇadīrghaḥ
ekādeśo
bhavati
/
agnī
/
vāyū
/
vr̥kṣāḥ
/
plakṣāḥ
/
vr̥kṣān
/
plakṣān
/
ato
guṇe
(*
6
,
1
.
97
)
iti
yadakāre
pararūpaṃ
tat
akaḥ
savarṇe
dīrghatvam
eva
bādhate
,
na
tu
pūrvasavarnadīrghatvam
,
purastād
apavāda
anantarān
vidhīn
bādhante
na
+
uttarāt
iti
/
aci
ity
eva
,
vr̥kṣaḥ
/
plakṣaḥ
/
akaḥ
ity
eva
,
nāvau
/
pūrvasavarnagrahaṇaṃ
kim
?
agnī
ity
atra
pakṣe
parasavarṇo
mā
bhūt
/
dīrghagrahaṇaṃ
kim
?
trimātre
sthānini
trimātrādeśanivr̥ttyartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
624
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL