Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
samprasaranac ca
Previous
-
Next
Click here to hide the links to concordance
samprasāra
ṇ
āc
ca
||
PS
_
6
,
1
.
108
||
_____
START
JKv
_
6
,
1
.
108
:
pūrvaḥ
ity
eva
/
samprasāraṇāt
aci
parataḥ
pūrvaparayoḥ
sthāne
pūrvarūpam
ekādeśo
bhavati
/
yaji
-
iṣṭam
/
vapi
-
uptam
/
grahi
-
gr̥hītam
/
samprasaraṇavidhānasāmarthyāt
vigr̥hītasya
śravaṇe
prāpte
pūrvatvaṃ
vidhīyate
/
vā
chandasi
(*
6
,
1
.
106
)
ity
eva
,
mitro
no
atra
varuṇo
yajyamānaḥ
/
parapūrvatvavidhāne
satyarthavat
samprasāraṇavidhānam
iti
iṣṭa
ity
evam
ādiṣu
pūrvatvabhāve
yaṇādeśo
bhavatyeva
/
antaraṅge
ca
aci
ir̥tārthaṃ
vacanam
iti
bāhye
paścāt
sannipatite
pūrvatvaṃ
na
bhavati
/
śakahvau
/
śakahvartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL