Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
khyatyat parasya
Previous
-
Next
Click here to hide the links to concordance
khyatyāt
parasya
||
PS
_
6
,
1
.
112
||
_____
START
JKv
_
6
,
1
.
112
:
ṅasiṅasoḥ
iti
vartate
,
ut
iti
ca
/
khyatyāt
iti
khiśabdakhīśabdayoḥ
tiśabdatīśabdayoś
ca
kr̥tayaṇādeśayor
idaṃ
grahaṇaṃ
,
tābhyāṃ
parasya
ṅasiṅasoḥ
ata
ukārādeśo
bhavati
/
sakhyurāgacchati
/
sakhyuḥ
svam
/
patyurāgacchati
/
patyuḥ
svam
/
khīśabdasya
+
udāharaṇam
-
saha
khena
vartate
iti
sakhaḥ
,
tam
icchati
iti
kyac
sakhīyati
/
sakha
yateḥ
kvip
sakhīḥ
,
tasya
ṅasiṅasoḥ
sakhyuḥ
iti
/
[#
626
]
tīśabdasya
api
-
lūnam
icchati
lūnīyati
,
lūnīyateḥ
kvipi
lupte
,
lūnyur
āgcchati
/
lūnyuḥ
svam
/
niṣṭhānatvaṃ
pūrvatrāsiddham
(*
8
,
2
.
1
)
ity
asiddham
/
vikr̥tanirdeśād
eva
iha
na
bhavati
,
atisakher
āgacchati
,
senāpater
āgacchati
iti
/
sakhiśabdasya
kevalasya
ghisañjñā
pratiṣidhyate
,
na
tadantasya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL