Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

khyatyāt parasya || PS_6,1.112 ||


_____START JKv_6,1.112:

ṅasiṅasoḥ iti vartate, ut iti ca /
khyatyāt iti khiśabdakhīśabdayoḥ tiśabdatīśabdayoś ca kr̥tayaṇādeśayor idaṃ grahaṇaṃ, tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo bhavati /
sakhyurāgacchati /
sakhyuḥ svam /
patyurāgacchati /
patyuḥ svam /
khīśabdasya+udāharaṇam - saha khena vartate iti sakhaḥ, tam icchati iti kyac sakhīyati /
sakha yateḥ kvip sakhīḥ, tasya ṅasiṅasoḥ sakhyuḥ iti /

[#626]

tīśabdasya api - lūnam icchati lūnīyati, lūnīyateḥ kvipi lupte, lūnyur āgcchati /
lūnyuḥ svam /
niṣṭhānatvaṃ pūrvatrāsiddham (*8,2.1) ity asiddham /
vikr̥tanirdeśād eva iha na bhavati, atisakher āgacchati, senāpater āgacchati iti /
sakhiśabdasya kevalasya ghisañjñā pratiṣidhyate, na tadantasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL