Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ato ror aplutad aplute
Previous
-
Next
Click here to hide the links to concordance
ato
ror
aplutād
aplute
||
PS
_
6
,
1
.
113
||
_____
START
JKv
_
6
,
1
.
113
:
ati
,
ut
iti
vartate
/
akārād
aplutād
uttarasya
ro
rephasya
ukārānubandhaviśiṣṭasya
akāre
'
plute
parata
ukārādeśo
bhavati
/
vr̥kṣo
'
tra
/
plakṣo
'
tra
/
bho
-
bhago
-
agho
-
apūrvasya
yo
'
śi
(*
8
,
3
.
17
)
ity
asmin
prāpte
utvaṃ
vidhīyate
/
rutvam
api
āśrayāt
pūrvatra
asiddham
(*
8
,
2
.
1
)
iti
asiddhaṃ
na
bhavati
/
ataḥ
iti
kim
?
agnir
atra
/
taparakaraṇaṃ
kim
?
vr̥kṣā
atra
/
sānubandhagrahaṇaṃ
kim
?
svaratra
/
prātaratra
/
ati
ity
eva
,
vr̥kṣa
iha
/
tasya
api
taparatvād
atra
na
bhavati
/
vr̥kṣa
āśritaḥ
/
alutāt
iti
kim
?
susrotā3atra
nvasi
/
aplute
iti
kim
?
tiṣṭhatu
paya
a3cśvin
/
atra
plutasya
asiddhatvāt
utvaṃ
prāpnoti
iti
aplutād
aplute
iti
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL