Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prakr̥tyā 'ntapādam avyapare || PS_6,1.115 ||


_____START JKv_6,1.115:

eṅo 'ti (*6,1.109) ity eva /
eṅaḥ iti yat pañcamyantam anuvartate, tadarthād iha prathamāntaṃ bhavati /
prakr̥tiḥ iti svabhāvaḥ kāraṇam 'bhidhīyate /
antar iti avyayam adhikaranabhūtaṃ madhyam ācaṣṭe /
pādaśabdena ca r̥kpādasya+eva grahaṇam iṣyate, na tu ślokapadasya /
avakārayakārapare ati parataḥ eṅ prakr̥tyā bhavati /
svabhāvena avatiṣṭhate kāraṇātmanā bhavati, na vikāram āpadyate /
tau cen nimittakāryiṇau antaḥpādamr̥kpādamadhye bhavataḥ /
te agre aśvamāyuñjan /
te asmiñjavamādadhuḥ /
upaprayanto adhvaram /
śiro apaśyam sujāte aśvasūnr̥te /
adhvartyo adribhiḥ sutam /
antaḥpādam iti kim /
kayā matī kuta etāsa ete 'rcanti /
avyapare iti kim /
te 'vadan /
tejo 'yasmayam /
eṅ iti kim ? anvagniruṣasāmagramakhyat /
kecid idaṃ sūtraṃ na antaḥpādam avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#627]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL