Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
prakrrtya 'ntahpadam avyapare
Previous
-
Next
Click here to hide the links to concordance
prakr
̥
tyā '
nta
ḥ
pādam
avyapare
||
PS
_
6
,
1
.
115
||
_____
START
JKv
_
6
,
1
.
115
:
eṅo
'
ti
(*
6
,
1
.
109
)
ity
eva
/
eṅaḥ
iti
yat
pañcamyantam
anuvartate
,
tadarthād
iha
prathamāntaṃ
bhavati
/
prakr̥tiḥ
iti
svabhāvaḥ
kāraṇam
vā
'
bhidhīyate
/
antar
iti
avyayam
adhikaranabhūtaṃ
madhyam
ācaṣṭe
/
pādaśabdena
ca
r̥kpādasya
+
eva
grahaṇam
iṣyate
,
na
tu
ślokapadasya
/
avakārayakārapare
ati
parataḥ
eṅ
prakr̥tyā
bhavati
/
svabhāvena
avatiṣṭhate
kāraṇātmanā
vā
bhavati
,
na
vikāram
āpadyate
/
tau
cen
nimittakāryiṇau
antaḥpādamr̥kpādamadhye
bhavataḥ
/
te
agre
aśvamāyuñjan
/
te
asmiñjavamādadhuḥ
/
upaprayanto
adhvaram
/
śiro
apaśyam
sujāte
aśvasūnr̥te
/
adhvartyo
adribhiḥ
sutam
/
antaḥpādam
iti
kim
/
kayā
matī
kuta
etāsa
ete
'
rcanti
/
avyapare
iti
kim
/
te
'
vadan
/
tejo
'
yasmayam
/
eṅ
iti
kim
?
anvagniruṣasāmagramakhyat
/
kecid
idaṃ
sūtraṃ
na
antaḥpādam
avyapare
iti
paṭhanti
,
te
saṃhitāyām
iha
yad
ucyate
tasya
sarvasya
pratiṣedhaṃ
varṇayanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
627
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL