Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ava sphoāyanasya || PS_6,1.123 ||


_____START JKv_6,1.123:

ati iti nivr̥ttam /
aci ity etat tv anuvartata eva /
aci parataḥ goḥ sphoṭāyanasya ācāryasya matena avaṅ ādeśo bhavati /
gavāgram, go 'gram /
gavājinam, go 'jinam /
gavau danam, gavodanam /
gavoṣṭram, gavuṣṭram /
ādyudāttaś ca ayam ādeśo nipātyate, sa nipātanasvaro bahuvrīhau prakr̥tisvaravidhāne bhavati /
gāvaḥ agram asya gavāgraḥ iti /
anyatra tu samāsānta-udāttatvena bādhyate /
sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva hi vartate /
vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity atra nityam avaṅ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL