Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pluta-pragr̥hyā aci || PS_6,1.125 ||


_____START JKv_6,1.125:

plutāś ca pragr̥hyāś ca aci prakr̥tyā bhavanti /
devadatta3atra nv asi /
yajñadatta3idam ānaya /
āśrayād atra plutaḥ siddhaḥ /
pragr̥hyāḥ - agnī iti /
vāyū iti /
khaṭve iti /
māle iti /
aci ity anuvartamāne punar ajgrahaṇam ādeśanimittasya aciḥ parigrahārtham /
tena+iha na bhavati, jānu u asya rujati jānvasya rujati /
pragr̥hyād ukārāt parasya akārasya savarṇadīrghatvaṃ pratyanimittatvād atra prakr̥tibhāvo na bhavati /
nityagrahaṇam iha anuvartate /
plutapragr̥hyāṇāṃ nityam ayam eva prakr̥tibhāvo yathā syād, iko 'savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan bhūt iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#629]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL