Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pluta-pragrrhya aci
Previous
-
Next
Click here to hide the links to concordance
pluta
-
pragr
̥
hyā
aci
||
PS
_
6
,
1
.
125
||
_____
START
JKv
_
6
,
1
.
125
:
plutāś
ca
pragr̥hyāś
ca
aci
prakr̥tyā
bhavanti
/
devadatta3atra
nv
asi
/
yajñadatta3idam
ānaya
/
āśrayād
atra
plutaḥ
siddhaḥ
/
pragr̥hyāḥ
-
agnī
iti
/
vāyū
iti
/
khaṭve
iti
/
māle
iti
/
aci
ity
anuvartamāne
punar
ajgrahaṇam
ādeśanimittasya
aciḥ
parigrahārtham
/
tena
+
iha
na
bhavati
,
jānu
u
asya
rujati
jānvasya
rujati
/
pragr̥hyād
ukārāt
parasya
akārasya
savarṇadīrghatvaṃ
pratyanimittatvād
atra
prakr̥tibhāvo
na
bhavati
/
nityagrahaṇam
iha
anuvartate
/
plutapragr̥hyāṇāṃ
nityam
ayam
eva
prakr̥tibhāvo
yathā
syād
,
iko
'
savarṇe
śākalyasya
hrasvaś
ca
(*
6
,
1
.
127
)
ity
etan
mā
bhūt
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
629
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL