Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
iko 'savarne sakalyasya hrasvas ca
Previous
-
Next
Click here to hide the links to concordance
iko
'
savar
ṇ
e
śākalyasya
hrasvaś
ca
||
PS
_
6
,
1
.
127
||
_____
START
JKv
_
6
,
1
.
127
:
iko
'
savarne
aci
parataḥ
śākalyasya
ācāryasya
matena
prakr̥tyā
bhavanti
,
hrasvaś
ca
tasya
ikaḥ
sthāne
bhavati
/
dadhi
atra
,
dadhyatra
/
madhu
atra
,
madhvatra
/
kumāri
atra
,
kumāryatra
/
kiśori
atra
,
kiśoryatra
/
ikaḥ
iti
kim
?
khaṭvendraḥ
/
asavarṇe
iti
kim
/
kumārīndraḥ
/
śākalyasya
grahaṇaṃ
pūjārtham
/
ārambhasāmarthyād
eva
hi
yaṇādeśena
saha
vikalpaḥ
siddhaḥ
/
sinnityasamāsayoḥ
śākalapratiṣedho
vaktavyaḥ
/
siti
-
ayaṃ
te
yonir
r̥tviyaḥ
/
nityasamāse
-
vyākaranam
/
kumāryartham
/
īṣā
akṣādiṣu
chandasi
prakr̥tibhāvamātraṃ
vaktavyam
/
īṣā
akṣo
hiraṇyayaḥ
/
kā
imare
piśaṅgilā
/
pathā
agaman
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL