Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iko 'savare śākalyasya hrasvaś ca || PS_6,1.127 ||


_____START JKv_6,1.127:

iko 'savarne aci parataḥ śākalyasya ācāryasya matena prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /
dadhi atra, dadhyatra /
madhu atra, madhvatra /
kumāri atra, kumāryatra /
kiśori atra, kiśoryatra /
ikaḥ iti kim ? khaṭvendraḥ /
asavarṇe iti kim /
kumārīndraḥ /
śākalyasya grahaṇaṃ pūjārtham /
ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ siddhaḥ /
sinnityasamāsayoḥ śākalapratiṣedho vaktavyaḥ /
siti - ayaṃ te yonir r̥tviyaḥ /
nityasamāse - vyākaranam /
kumāryartham /
īṣā akṣādiṣu chandasi prakr̥tibhāvamātraṃ vaktavyam /
īṣā akṣo hiraṇyayaḥ /
imare piśaṅgilā /
pathā agaman //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL