Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
diva ut
Previous
-
Next
Click here to hide the links to concordance
diva
ut
||
PS
_
6
,
1
.
131
||
_____
START
JKv
_
6
,
1
.
131
:
eṅaḥ
padāntād
ati
(*
6
,
1
.
109
)
ity
ataḥ
padagrahaṇam
anuvartate
/
divaḥ
iti
prātipadikaṃ
gr̥hyate
,
na
dhātuḥ
,
sānubandhakatvāt
/
divaḥ
padasya
ukārādeśo
bhavati
/
divi
kāmo
yasya
dyukāmaḥ
/
dyumān
/
vimaladyu
dinam
/
dyubhyām
/
dyubhiḥ
/
niranubandhakagrahaṇād
iha
na
bhavati
,
akṣadyūbhyām
,
akṣadyūbhiḥ
iti
/
taparakaranam
ūṭho
nivr̥ttyartham
,
dyubhyām
,
dyubhiḥ
iti
/
atra
hi
paratvāt
ūṭḥ
prāpnoti
/
padasya
iti
kim
?
divau
/
divaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL