Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

diva ut || PS_6,1.131 ||


_____START JKv_6,1.131:

eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /
divaḥ iti prātipadikaṃ gr̥hyate, na dhātuḥ, sānubandhakatvāt /
divaḥ padasya ukārādeśo bhavati /
divi kāmo yasya dyukāmaḥ /
dyumān /
vimaladyu dinam /
dyubhyām /
dyubhiḥ /
niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti /
taparakaranam ūṭho nivr̥ttyartham, dyubhyām, dyubhiḥ iti /
atra hi paratvāt ūṭḥ prāpnoti /
padasya iti kim ? divau /
divaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL