Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
etat-tadoh sulopo 'kor anañsamase hali
Previous
-
Next
Click here to hide the links to concordance
etat
-
tado
ḥ
sulopo
'
kor
anañsamāse
hali
||
PS
_
6
,
1
.
132
||
_____
START
JKv
_
6
,
1
.
132
:
etattadau
yāvakakārau
nañsamāse
na
vartate
tayor
yaḥ
suśabdaḥ
,
kaś
ca
tayoḥ
suśabdaḥ
?
yaḥ
tadarthena
sambaddhaḥ
,
tasya
saṃhitāyāṃ
viṣaye
hali
parato
lopo
bhavati
/
eṣa
dadāti
/
sa
dadāti
/
eṣa
bhuṅkte
/
sa
bhuṅkte
/
etattadoḥ
iti
kiṃ
?
yo
dadāti
/
yo
bhuṅkte
/
sugrahaṇaṃ
kim
?
etau
gāvau
carataḥ
/
akoḥ
iti
kim
?
eṣako
dadāti
/
sako
dadāti
/
tanmadhyapatitastadgrahaṇena
gr̥hyate
iti
rūpabhede
'
pi
sākackāvetattadāv
eva
bhavataḥ
/
anañsamāse
iti
kim
?
aneṣo
dadāti
/
aso
dadāti
/
uttarapadārthapradhānatvānnañsamāsasya
etattador
eva
atra
sambaddhaḥ
suśabdaḥ
/
hali
iti
kim
?
eṣo
'
tra
so
'
tra
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL