Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

so 'ci lope cet pādapūraam || PS_6,1.134 ||


_____START JKv_6,1.134:

saḥ ity etasya aci parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /
sedu rājā kṣayate carṣaṇīnām /
sauṣadhīr anurudhyase /
lope cet pādapūraṇam iti kim ? sa iva vyāghro bhavet /
aci iti vaspaṣṭārtham /
pādagrahaṇena atra ślokapādasya api grahaṇaṃ kecid icchanti, tena+idaṃ siddhaṃ bhavati /
saiṣa dāśarathī rāmaḥ saiṣa rājā yudhiṣṭhiraḥ /
saiṣa karṇo mahātyāgī saiṣā bhīmo mahābalaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL