Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sut kat purvah
Previous
-
Next
Click here to hide the links to concordance
su
ṭ
kāt
pūrva
ḥ
||
PS
_
6
,
1
.
135
||
_____
START
JKv
_
6
,
1
.
135
:
adhikāro
'
yam
pāraskaraprabhr̥tīnāṃ
ca
sañjñāyām
(*
6
,
1
.
175
)
iti
yāvat
/
ita
uttaraṃ
yad
vakṣyāmastatra
suṭ
iti
,
kāt
pūrvaḥ
iti
ca
+
etad
adhikr̥taṃ
veditavyam
/
vakṣyati
-
samparyupebhyaḥ
karotaubhūṣaṇe
(*
6
,
1
.
137
) /
saṃskartā
/
saṃskartum
/
saṃskartavyam
/
kāt
pūrvagrahaṇaṃ
suṭo
'
bhaktatvajñāpanārtham
/
tathā
hi
saṃskr̥ṣīṣṭa
,
saṃskriyate
iti
saṃyogādilakṣaṇau
iḍguṇau
na
bhavataḥ
/
tiṅṅatiṅaḥ
(*
8
,
1
.
18
)
iti
nighāto
'
pi
tarhi
na
prāpnoti
,
suṭā
vyavahitatvāt
?
svaravidhau
vyañjanam
avidyamānavat
iti
vacanān
na
asti
vyavadhānam
saṃcaskaratuḥ
,
saṃcaskaruḥ
iti
guṇaḥ
katham
?
tanmadhyapatitastadgrahaṇena
gr̥hyate
iti
/
saṃyogopadhagrahaṇaṃ
ca
r̥taśca
saṃyogāder
guṇaḥ
(*
7
,
4
.
10
)
ity
atra
kartavyam
/
ṭitkaraṇaṃ
suṭstusvañjām
ity
atra
viśeṣaṇārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL