Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ad-abhyasa-vyavaye 'pi
Previous
-
Next
Click here to hide the links to concordance
a
ḍ
-
abhy
āsa-
vyavāye
'
pi
||
PS
_
6
,
1
.
136
||
_____
START
JKv
_
6
,
1
.
136
:
aḍvyavāye
,
abhyāsavyavāye
api
suṭ
kāt
pūrvaḥ
bhavati
/
saṃskarot
/
samaskārṣīt
/
sañcaskara
/
paricaskāra
/
kimarthaṃ
punar
idam
ucyate
,
pūrvam
dhātur
upasargeṇa
yujyate
iti
tatra
dhātūpasargayoḥ
karyam
antaraṅgam
iti
pūrvaṃ
suṭ
kriyate
paścād
aṅabhyāsau
?
abhaktaś
ca
suṭ
ity
uktam
,
tataḥ
sakārād
uttarāvaḍabhyāsau
aniṣṭe
deśe
syātām
/
etasmiṃs
tu
satyata
eva
vacanāt
kr̥tayor
aḍabhyāsayoḥ
tadvyavāye
api
suṭ
kāt
pūrvaḥ
kriyate
iti
siddham
iṣṭaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL