Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
upat pratiyatna-vaikrrta-vakya-adhyaharesu
Previous
-
Next
Click here to hide the links to concordance
upāt
pratiyatna
-
vaikr
̥
ta-
vākya
-
adhyāhāresu
||
PS
_
6
,
1
.
139
||
_____
START
JKv
_
6
,
1
.
139
:
sato
guṇāntarādhānamādhikyāya
vr̥ddhasya
vā
tādavasthyāya
samīhā
pratiyatnaḥ
/
vikr̥tam
eva
vaikr̥tam
/
prajñāditvādaṇ
/
gamyamānārthasya
vākyasya
svarūpeṇa
+
upādānaṃ
vākyasya
adhyāhāraḥ
/
eteṣv
artheṣu
gamyamānesu
karotau
dhātau
parataḥ
upāt
suṭ
kāt
pūrvaḥ
bhavati
/
pratiyatne
tāvat
-
edho
dakasya
+
upaskurute
/
kāṇḍaguṇasya
+
upaskurute
/
vaikr̥te
-
upaskr̥taṃ
bhuṅkte
/
upaskr̥taṃ
gacchati
/
vākyādhyāhāre
-
upaskr̥taṃ
jalpati
/
upaskr̥tam
adhīte
/
eteṣu
iti
kim
?
upakaroti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL