Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
gospadam sevita-asevita-pramanesu
Previous
-
Next
Click here to hide the links to concordance
go
ṣ
pada
ṃ
sevita
-
asevita
-
pramā
ṇ
esu
||
PS
_
6
,
1
.
145
||
_____
START
JKv
_
6
,
1
.
145
:
goṣpadam
iti
suṭ
nipātyate
,
tasya
ca
ṣatvaṃ
sevite
asevite
pramāne
ca
viṣaye
/
goṣpado
deśaḥ
/
gāvaḥ
padyante
yasmin
deśe
sa
gobhiḥ
sevito
deśo
goṣpadaḥ
ity
ucyate
/
asevite
-
agoṣpadāny
araṇyāni
/
asevite
goṣpadaśabdo
na
sambhavati
ity
agoṣpadaśabdārthaṃ
nipātanam
/
yady
evaṃ
na
artha
etena
,
goṣpadapratiṣedhād
agoṣpadaṃ
bhavisyati
?
satyam
etat
,
yatra
tu
sevitaprasaṅgo
'
sti
tatra
+
eva
syād
agoṣpadam
iti
,
yatra
tvatyantāsambhava
eva
tatra
na
syāt
,
agoṣpadānyaraṇyāni
iti
?
asevitagrahaṇāt
tatra
api
bhavati
/
yāni
hi
mahāntyaraṇāni
yeṣu
gavām
atyantāsambhavas
tāny
evam
ucyante
/
pramāṇe
-
gospadamātraṃ
kṣetram
/
goṣpadapūraṃ
vr̥ṣṭo
devaḥ
/
na
atra
goṣpadaṃ
svārthapratipādanārtham
upādīyate
,
kiṃ
tarhi
,
kṣetrasya
vr̥ṣṭeś
ca
paricchettumiyattām
/
sevitāsevitapramāṇesu
iti
kim
?
goḥ
padam
gopadam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
634
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL