Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gopada sevita-asevita-pramāesu || PS_6,1.145 ||


_____START JKv_6,1.145:

goṣpadam iti suṭ nipātyate, tasya ca ṣatvaṃ sevite asevite pramāne ca viṣaye /
goṣpado deśaḥ /
gāvaḥ padyante yasmin deśe sa gobhiḥ sevito deśo goṣpadaḥ ity ucyate /
asevite - agoṣpadāny araṇyāni /
asevite goṣpadaśabdo na sambhavati ity agoṣpadaśabdārthaṃ nipātanam /
yady evaṃ na artha etena, goṣpadapratiṣedhād agoṣpadaṃ bhavisyati ? satyam etat, yatra tu sevitaprasaṅgo 'sti tatra+eva syād agoṣpadam iti, yatra tvatyantāsambhava eva tatra na syāt, agoṣpadānyaraṇyāni iti ? asevitagrahaṇāt tatra api bhavati /
yāni hi mahāntyaraṇāni yeṣu gavām atyantāsambhavas tāny evam ucyante /
pramāṇe - gospadamātraṃ kṣetram /
goṣpadapūraṃ vr̥ṣṭo devaḥ /
na atra goṣpadaṃ svārthapratipādanārtham upādīyate, kiṃ tarhi, kṣetrasya vr̥ṣṭeś ca paricchettumiyattām /
sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#634]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL