Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pratikaśaś ca kaśe || PS_6,1.152 ||


_____START JKv_6,1.152:

kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya pacādyaci kr̥te suṭ nipātyate, tasya+eva ṣatvam /
grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /
vārtāpuruṣaḥ, sahāyaḥ, puroyāyī pratiṣkaśaḥ ity abhidhīyate /
kaśeḥ iti kim /
pratigataḥ kaśāṃ pratikaśo 'śvaḥ /
atra yady api kaśer eva kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ tadupasargasya prateḥ pratipattyartham /
tena dhātvantaropasargān na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL