Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pratiskasas ca kaseh
Previous
-
Next
Click here to hide the links to concordance
prati
ṣ
kaśaś
ca
kaśe
ḥ
||
PS
_
6
,
1
.
152
||
_____
START
JKv
_
6
,
1
.
152
:
kaśa
gatiśāsanayoḥ
ity
etasya
dhātoḥ
pratipūrvasya
pacādyaci
kr̥te
suṭ
nipātyate
,
tasya
+
eva
ṣatvam
/
grāmamadya
pravekṣyāmi
bhava
me
tvaṃ
pratiṣkaśaḥ
/
vārtāpuruṣaḥ
,
sahāyaḥ
,
puroyāyī
vā
pratiṣkaśaḥ
ity
abhidhīyate
/
kaśeḥ
iti
kim
/
pratigataḥ
kaśāṃ
pratikaśo
'
śvaḥ
/
atra
yady
api
kaśer
eva
kaśāśabdaḥ
,
tathā
api
kaśer
iti
dhātor
upādānaṃ
tadupasargasya
prateḥ
pratipattyartham
/
tena
dhātvantaropasargān
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL