Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

maskaramaskariau veuparivrājakayo || PS_6,1.154 ||


_____START JKv_6,1.154:

maskara maskarin ity etau yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /
makaraśabdo hy avyutpannaṃ prātipadikam, tasya veṇau abhidheye suṭ nipātyate, parivrājake tviniḥ api /
maskaraḥ veṇuḥ /
maskarī parivrājakaḥ /
veṇuparivrājakayoḥ iti kim ? makaro grāhaḥ /
makarī samudraḥ /
kecit punar atra māṅi upapade karoteḥ karaṇe 'cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /
kriyate yena pratiṣidhyate sa maskaro veṇuḥ /
veṇugrahaṇaṃ ca pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ iti /
parivrājake api māṅi upapade karotestācchīlye inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /
mākaraṇaśīlo maskarī karmāpavāditvāt parivrājka ucyate /
sa hy evam āha - kuruta karmāṇi śāntirvaḥ śreyasī iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL