Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
maskaramaskarinau venuparivrajakayoh
Previous
-
Next
Click here to hide the links to concordance
maskaramaskari
ṇ
au
ve
ṇ
upa
rivrājakayo
ḥ
||
PS
_
6
,
1
.
154
||
_____
START
JKv
_
6
,
1
.
154
:
maskara
maskarin
ity
etau
yathāsaṅkhyaṃ
veṇau
parivrājake
ca
nipātyete
/
makaraśabdo
hy
avyutpannaṃ
prātipadikam
,
tasya
veṇau
abhidheye
suṭ
nipātyate
,
parivrājake
tviniḥ
api
/
maskaraḥ
veṇuḥ
/
maskarī
parivrājakaḥ
/
veṇuparivrājakayoḥ
iti
kim
?
makaro
grāhaḥ
/
makarī
samudraḥ
/
kecit
punar
atra
māṅi
upapade
karoteḥ
karaṇe
'
cpratyayam
api
nipātayantik
māṅś
ca
hrasvatvam
suṭ
ca
/
mā
kriyate
yena
pratiṣidhyate
sa
maskaro
veṇuḥ
/
veṇugrahaṇaṃ
ca
pradarśanārtham
anyatra
api
bhavati
,
maskaro
daṇḍaḥ
iti
/
parivrājake
api
māṅi
upapade
karotestācchīlye
inirnipātyate
,
māṅo
hrasvatvaṃ
suṭ
ca
tathā
+
eva
/
mākaraṇaśīlo
maskarī
karmāpavāditvāt
parivrājka
ucyate
/
sa
hy
evam
āha
-
mā
kuruta
karmāṇi
śāntirvaḥ
śreyasī
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL