Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
paraskaraprabhrrtini ca sañjñayam
Previous
-
Next
Click here to hide the links to concordance
pāraskaraprabhr
̥
tīni
ca
sañjñāyām
||
PS
_
6
,
1
.
157
||
_____
START
JKv
_
6
,
1
.
157
:
pāraskaraprabhr̥tīni
ca
śabdarūpāṇi
nipātyante
sañjñāyāṃ
viṣaye
/
pāraskaro
deśaḥ
/
kāraskaro
vr̥kṣaḥ
/
rathaspā
nadī
/
kiṣkuḥ
pramāṇam
/
kiṣkindhā
guhā
/
tadbr̥hatoḥ
karapatyoścoradevatayoḥ
suṭ
talopaś
ca
/
taskaraścoraḥ
/
vr̥haspatidevatā
/
coradevatayoḥ
iti
kim
?
tatkaraḥ
/
br̥hatpatiḥ
/
sañjñāgrahaṇād
upādhiparigrahe
siddhe
gaṇe
coradevatāgrahaṇaṃ
prapañcārtham
/
prāttumpatau
gavi
kartari
/
tumpatau
dhātau
praśabdāt
paraḥ
suṭ
bhavati
gavi
kartari
/
prastumpati
gauḥ
/
gavi
iti
kim
?
pratumpati
vanaspatiḥ
/
pāraskaraprabhr̥tirākr̥tigaṇaḥ
/
avihitalakṣaṇaḥ
suṭ
pāraskaraprabhr̥tiṣu
draṣṭavyaḥ
/
prāyaścittam
/
prāyaścittiḥ
/
yad
uktaṃ
prāyasya
citicittayoḥ
suḍaskāro
vā
iti
tat
saṅgr̥hītaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL