Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattam padam ekavarjam
Previous
-
Next
Click here to hide the links to concordance
anudātta
ṃ
padam
ekavarjam
||
PS
_
6
,
1
.
158
||
_____
START
JKv
_
6
,
1
.
158
:
paribhāṣā
+
iyam
svaravidhiviṣayā
/
yatra
anyaḥ
svaraḥ
udāttaḥ
svarito
vā
vidhīyate
,
tatra
anudāttaṃ
padam
ekaṃ
varjayitvā
bhavati
ity
etad
upasthitaṃ
draṣṭavyam
/
anudāttāckam
anudāttam
/
kaḥ
punar
eko
varjyate
?
yasya
asau
svaro
vidhīyate
/
vakṣyati
-
dhātoḥ
(*
6
,
1
.
162
)
antaḥ
udātto
bhavati
/
gopāyati
/
dhūpāyati
/
dhātor
antyam
acaṃ
varjayitvā
pariśiṣṭam
anudāttaṃ
bhavati
/
dhātusvaraṃ
śnāśvaro
bādhate
/
lunāti
/
punāti
/
śnāśvaraṃ
tassvaraḥ
/
lunītaḥ
/
punītaḥ
/
tassvaramāṃsvaraḥ
/
lunītastarām
/
punītastarām
/
āgamasya
vikārasya
prakr̥teḥ
pratyayasya
ca
/
pr̥thakṣvaranivr̥ttyartham
ekavarjaṃ
padasvaraḥ
//
āgamasya
-
cituranuḍuhorāmudāttaḥ
(*
7
,
1
.
98
) /
catvāraḥ
/
anaḍvāhaḥ
/
āgamasvaraḥ
prakr̥tisvaraṃ
bādhate
/
vikārasya
-
asthani
,
dadhani
ity
anaṅsvaraḥ
prakr̥tisvaraṃ
bādhate
/
prakr̥teḥ
-
gopāyati
/
dhūpāyati
/
prakr̥tisvaraḥ
pratyayasvaraṃ
bādhate
/
pratyayasya
-
kartavyam
/
hartavyam
/
pratyayasvaraḥ
prakr̥teḥ
svarasya
bādhakaḥ
/
paranityāntaraṅgāpavādaiḥ
svarair
vyāvasthā
satiśiṣṭena
ca
/
yo
hi
yasmin
sati
śiṣyate
sa
tasya
bādhako
bhavati
/
tathā
hi
-
gopāyati
ity
atra
dhātusvarāpavādaḥ
pratyayasvaraḥ
,
tena
+
eva
dhātusvareṇa
pratyayāntasya
dhātoḥ
satiśiṣṭatvād
bādhyate
/
kārṣṇottarāsaṅgaputraḥ
ity
atra
ca
samāsasvarāpavādo
bahuvrihisvaraḥ
satiśiṣṭena
samāsāntodāttatvena
vādhyate
/
vikaraṇasvaras
tu
satiśiṣṭo
'
pi
sārvadhātukasvaraṃ
na
bādhate
/
lunītaḥ
iti
tasa
eva
svaro
bhavati
/
vibhaktisvarānnañsvaro
balīyān
iti
vaktavyam
/
atisraḥ
ity
atra
tisr̥bhyo
jasaḥ
(*
6
,
1
.
166
)
iti
satiśiṣṭo
'
pi
vibhaktisvaro
nañsvareṇa
bādhyate
/
[#
637
]
vibhaktinimittasvarāc
ca
nañsvaro
balīyān
iti
vaktavyam
/
acatvāraḥ
,
ananḍvāhaḥ
iti
/
yasya
vibhaktir
nimittamāmaḥ
,
tasya
yad
udāttatvaṃ
tanaprasvareṇa
bādyate
/
padagrahanaṃ
kim
?
devadatta
gāmabhyāja
śuklām
iti
vākye
hi
pratipadaṃ
svaraḥpr̥thag
bhavati
/
parimāṇārthaṃ
ca
+
idaṃ
padagrahaṇam
padādhikārasya
nivr̥ttiṃ
karoti
/
tena
prāg
eva
padavyapadeśāt
svaravidhisamakālem
eva
śiṣṭasya
anudāttatvaṃ
bhavati
/
tathā
ca
kuvalyā
vikāraḥ
kauvalam
ity
atra
anudāttādilakṣaṇo
'
ñ
siddho
bhavati
/
tathā
garbhiṇīśabdaś
ca
anudāttādilakṣaṇasya
año
bādhanarthaṃ
bhikṣādiṣu
paṭhyate
/
kuvalagarbhaśabdau
ādyudāttau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL