Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anudātta padam ekavarjam || PS_6,1.158 ||


_____START JKv_6,1.158:

paribhāṣā+iyam svaravidhiviṣayā /
yatra anyaḥ svaraḥ udāttaḥ svarito vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /
anudāttāckam anudāttam /
kaḥ punar eko varjyate ? yasya asau svaro vidhīyate /
vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto bhavati /
gopāyati /
dhūpāyati /
dhātor antyam acaṃ varjayitvā pariśiṣṭam anudāttaṃ bhavati /
dhātusvaraṃ śnāśvaro bādhate /
lunāti /
punāti /
śnāśvaraṃ tassvaraḥ /
lunītaḥ /
punītaḥ /
tassvaramāṃsvaraḥ /
lunītastarām /
punītastarām /
āgamasya vikārasya prakr̥teḥ pratyayasya ca /
pr̥thakṣvaranivr̥ttyartham ekavarjaṃ padasvaraḥ //
āgamasya - cituranuḍuhorāmudāttaḥ (*7,1.98) /
catvāraḥ /
anaḍvāhaḥ /
āgamasvaraḥ prakr̥tisvaraṃ bādhate /
vikārasya - asthani, dadhani ity anaṅsvaraḥ prakr̥tisvaraṃ bādhate /
prakr̥teḥ - gopāyati /
dhūpāyati /
prakr̥tisvaraḥ pratyayasvaraṃ bādhate /
pratyayasya - kartavyam /
hartavyam /
pratyayasvaraḥ prakr̥teḥ svarasya bādhakaḥ /
paranityāntaraṅgāpavādaiḥ svarair vyāvasthā satiśiṣṭena ca /
yo hi yasmin sati śiṣyate sa tasya bādhako bhavati /
tathā hi - gopāyati ity atra dhātusvarāpavādaḥ pratyayasvaraḥ, tena+eva dhātusvareṇa pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /
kārṣṇottarāsaṅgaputraḥ ity atra ca samāsasvarāpavādo bahuvrihisvaraḥ satiśiṣṭena samāsāntodāttatvena vādhyate /
vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ na bādhate /
lunītaḥ iti tasa eva svaro bhavati /
vibhaktisvarānnañsvaro balīyān iti vaktavyam /
atisraḥ ity atra tisr̥bhyo jasaḥ (*6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro nañsvareṇa bādhyate /

[#637]

vibhaktinimittasvarāc ca nañsvaro balīyān iti vaktavyam /
acatvāraḥ, ananḍvāhaḥ iti /
yasya vibhaktir nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa bādyate /
padagrahanaṃ kim ? devadatta gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpr̥thag bhavati /
parimāṇārthaṃ ca+idaṃ padagrahaṇam padādhikārasya nivr̥ttiṃ karoti /
tena prāg eva padavyapadeśāt svaravidhisamakālem eva śiṣṭasya anudāttatvaṃ bhavati /
tathā ca kuvalyā vikāraḥ kauvalam ity atra anudāttādilakṣaṇo 'ñ siddho bhavati /
tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya año bādhanarthaṃ bhikṣādiṣu paṭhyate /
kuvalagarbhaśabdau ādyudāttau //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL