Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ucchadinam ca
Previous
-
Next
Click here to hide the links to concordance
ucchādīnā
ṃ
ca
||
PS
_
6
,
1
.
160
||
_____
START
JKv
_
6
,
1
.
160
:
uccha
ity
evam
ādīnām
anta
udātto
bhavati
/
uñchaḥ
,
mlecchaḥ
,
jañjaḥ
,
jalpaḥ
ete
ghañantāḥ
iti
ñitsvaraḥ
prāptaḥ
/
japaḥ
,
vyadhaḥ
ity
abantau
,
tayor
dhātusvaraḥ
prāptaḥ
/
kecit
tu
vadhaḥ
iti
paṭhanti
/
yugaḥ
/
yujer
ghañantasya
nipātanād
aguṇatvaṃ
viśiṣṭaviṣaye
ca
nipātanam
idam
iṣyate
/
kālaviśeṣe
rathādyupakaraṇe
ca
yugaśabdasya
prayogaḥ
anyatra
hi
yogaḥ
eva
bhavati
/
garo
dūṣye
'
bantaḥ
/
garaśabdo
'
bantaḥ
,
sa
dūṣya
eva
antodāttaḥ
/
garo
viṣam
/
anyatrādyudātta
eva
/
vedavegaveṣṭabandhāḥ
karaṇo
/
halaś
ca
(*
3
,
3
.
121
)
iti
ghañantā
ete
karaṇo
'
ntodāttā
bhavanti
/
bhāve
ādyudāttā
eva
/
stuyudruvaśchandasi
/
upasamastārtham
etat
/
pariṣṭut
/
saṃyut
/
paridrut
/
vartaniḥ
stotre
/
stotraṃ
sāma
/
tatstho
vartaniśabdo
'
ntodātto
bhavati
,
anyatra
madhyodāttaḥ
/
śvabhre
daraḥ
/
śvabhre
'
bhidheye
daraśabdo
'
ntodattaḥ
,
anyatrābantatvādādyudāttaḥ
/
sāmbatāpau
bhāvagarhāyām
/
antodātau
anyatrādyudāttau
/
uttamaśaśvattamau
sarvatra
/
kecit
tu
bhāvagarhāyām
ity
atra
api
anuvartayanti
/
bhakṣamanthabhogadehāḥ
ete
ghañantāḥ
/
bhakṣirṇyanto
'
pi
ghañanta
eva
,
erac
(*
3
,
3
.
56
)
aṇyantānām
iti
vacanāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
638
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL