Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ucchādīnā ca || PS_6,1.160 ||


_____START JKv_6,1.160:

uccha ity evam ādīnām anta udātto bhavati /
uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ iti ñitsvaraḥ prāptaḥ /
japaḥ, vyadhaḥ ity abantau, tayor dhātusvaraḥ prāptaḥ /
kecit tu vadhaḥ iti paṭhanti /
yugaḥ /
yujer ghañantasya nipātanād aguṇatvaṃ viśiṣṭaviṣaye ca nipātanam idam iṣyate /
kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /
garo dūṣye 'bantaḥ /
garaśabdo 'bantaḥ, sa dūṣya eva antodāttaḥ /
garo viṣam /
anyatrādyudātta eva /
vedavegaveṣṭabandhāḥ karaṇo /
halaś ca (*3,3.121) iti ghañantā ete karaṇo 'ntodāttā bhavanti /
bhāve ādyudāttā eva /
stuyudruvaśchandasi /
upasamastārtham etat /
pariṣṭut /
saṃyut /
paridrut /
vartaniḥ stotre /
stotraṃ sāma /
tatstho vartaniśabdo 'ntodātto bhavati, anyatra madhyodāttaḥ /
śvabhre daraḥ /
śvabhre 'bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /
sāmbatāpau bhāvagarhāyām /
antodātau anyatrādyudāttau /
uttamaśaśvattamau sarvatra /
kecit tu bhāvagarhāyām ity atra api anuvartayanti /
bhakṣamanthabhogadehāḥ ete ghañantāḥ /
bhakṣirṇyanto 'pi ghañanta eva, erac (*3,3.56) aṇyantānām iti vacanāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#638]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL