Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattasya ca yatra+udattalopah
Previous
-
Next
Click here to hide the links to concordance
anudāttasya
ca
yatra
+
udāttalopa
ḥ
||
PS
_
6
,
1
.
161
||
_____
START
JKv
_
6
,
1
.
161
:
udāttaḥ
iti
vartate
/
yasminn
anudātte
parataḥ
udātto
lupyate
tasya
anudāttasyādirudātto
bhavati
/
kumāra
ī
kumārī
/
kumāraśabdo
'
ntodāttaḥ
,
tasya
ṅīpy
anudāte
udātto
lupyate
/
anudātto
ṅīp
udāttaḥ
/
bhasya
ṭerlopaḥ
(*
7
,
1
.
88
) /
pathaḥ
/
pathā
/
pathe
/
pathinśabdo
'
ntodāttaḥ
/
kumudanaḍavetasebhyo
ḍmatup
/
kumudvān
/
naḍvān
/
vetasvān
/
kumudādayo
'
ntodāttāḥ
/
ḍmatubanudāttaḥ
/
anudāttasya
iti
kim
?
prāsaṅgaṃ
vahati
prāsaṅgyaḥ
/
prāsaṅgaśabdasthāthādisvareṇa
antodāttaḥ
/
tasya
yati
titsvaritam
iti
svarite
udātto
lupyate
?
na
+
etad
asti
,
svarite
hi
vidhīyamāne
pariśiṣṭam
anudāttam
,
tat
kuta
udāttalopaḥ
/
tad
etad
anudāttagrahaṇamāder
anudāttasya
+
udāttārtham
/
antaḥ
iti
hi
prakr̥tatvād
antasya
syāt
,
mā
hi
dhukṣātām
,
mā
hi
dhukṣāthām
/
yatra
iti
kim
?
bhargavaḥ
,
bhārgavau
,
bhr̥gavaḥ
/
prāk
subutpatter
gotrapratyayasya
luk
/
udāttagrahaṇaṃ
kim
?
baidī
aurvī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL