Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anudāttasya ca yatra+udāttalopa || PS_6,1.161 ||


_____START JKv_6,1.161:

udāttaḥ iti vartate /
yasminn anudātte parataḥ udātto lupyate tasya anudāttasyādirudātto bhavati /
kumāra ī kumārī /
kumāraśabdo 'ntodāttaḥ, tasya ṅīpy anudāte udātto lupyate /
anudātto ṅīp udāttaḥ /
bhasya ṭerlopaḥ (*7,1.88) /
pathaḥ /
pathā /
pathe /
pathinśabdo 'ntodāttaḥ /
kumudanaḍavetasebhyo ḍmatup /
kumudvān /
naḍvān /
vetasvān /
kumudādayo 'ntodāttāḥ /
ḍmatubanudāttaḥ /
anudāttasya iti kim ? prāsaṅgaṃ vahati prāsaṅgyaḥ /
prāsaṅgaśabdasthāthādisvareṇa antodāttaḥ /
tasya yati titsvaritam iti svarite udātto lupyate ? na+etad asti, svarite hi vidhīyamāne pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /
tad etad anudāttagrahaṇamāder anudāttasya+udāttārtham /
antaḥ iti hi prakr̥tatvād antasya syāt, hi dhukṣātām, hi dhukṣāthām /
yatra iti kim ? bhargavaḥ, bhārgavau, bhr̥gavaḥ /
prāk subutpatter gotrapratyayasya luk /
udāttagrahaṇaṃ kim ? baidī aurvī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL