Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sāv eka-acas tr̥tīyā-ādir vibhakti || PS_6,1.168 ||


_____START JKv_6,1.168:

sau iti saptamībahuvacanasya suśabdasya grahaṇam /
tatra sau ya ekāc tasmat parā tr̥tīyādir vibhaktir udāttā bhavati /
vācā /
vāgbhyām /
vāgbhiḥ /
vāgbhyaḥ /
yātā /
yādbhyām /
yādbhiḥ /
sau iti kim ? rājñā /
rajñe /
ekācaḥ iti kim ? hariṇā /
gariṇā /
rājasu /
tr̥tīyādiḥ iti kim ? vācau /
vācaḥ /
vibhaktiḥ iti kim ? vāktarā /
vāktamā /
saptamībahuvacanasya grahaṇād iha na bhavati tvayā, tvayi iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL