Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 ||


_____START JKv_6,1.169:

ekācaḥ iti vartate, tr̥tīyādir vibhaktir iti ca /
nityaśabdaḥ svaryate, tena nityādhikāravihitaḥ samāsaḥ paryudasyate /
nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam ekācca tasmāt parā tr̥tīyādir vibhaktir anyatarasyām udāttā bhavati /
paramavāca, paramavācā /
paramavāce, paramavāce /
paramatvacā, parmatvacā /
paramatvace, paramatvace /
yadā vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam eva /
antodāttāt iti kim ? avācā /
suvācā /
sutvacā /
tatpuruṣo 'yam /
tatra tatpuruṣe tulyārtha-tr̥tīyā-saptamy-upamāna. avyayaya (*6,-2.2.) iti pūrvapadaprakr̥tisvaraḥ /
uttarapadagrahaṇam ekāctvena+uttarapadaṃ viśeṣayitum, anyathā hi samāsaviśeṣaṇam etat syāt /
tatra śunaḥ ūrka, śvorjā ity atra+eva ayaṃ vidhiḥ syāt /
anityasamāse iti kim /
agnicitā /
somasutā upapadam atiṅ (*2,2.19) ity ayaṃ nityādhikāre samāso vidhīyate /
tatra gatikāraka-upapadāt kr̥t (*6,2.139) ity uttarapadaprakr̥tisvarena citśabdaḥ udāttaḥ /
yas tu vigrahābhāvena nityasamāsas tatra bhavaty eva vikalpaḥ, avācā brāhmaṇena, subācā brāhmaṇena iti /
bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta-udāttatvaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#640]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL