Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anta-udattad uttarapadadanyatarasyam anityasamase
Previous
-
Next
Click here to hide the links to concordance
anta
-
udāttād
uttarapadādanyatarasyām
anityasamāse
||
PS
_
6
,
1
.
169
||
_____
START
JKv
_
6
,
1
.
169
:
ekācaḥ
iti
vartate
,
tr̥tīyādir
vibhaktir
iti
ca
/
nityaśabdaḥ
svaryate
,
tena
nityādhikāravihitaḥ
samāsaḥ
paryudasyate
/
nityasamāsād
anyatrānityasamāse
yad
uttarapadam
antodāttam
ekācca
tasmāt
parā
tr̥tīyādir
vibhaktir
anyatarasyām
udāttā
bhavati
/
paramavāca
,
paramavācā
/
paramavāce
,
paramavāce
/
paramatvacā
,
parmatvacā
/
paramatvace
,
paramatvace
/
yadā
vibhaktir
udāttā
na
bhavati
,
tadā
samāsāntodāttatvam
eva
/
antodāttāt
iti
kim
?
avācā
/
suvācā
/
sutvacā
/
tatpuruṣo
'
yam
/
tatra
tatpuruṣe
tulyārtha
-
tr̥tīyā
-
saptamy
-
upamāna
.
avyayaya
(*
6
,-
2
.
2
.)
iti
pūrvapadaprakr̥tisvaraḥ
/
uttarapadagrahaṇam
ekāctvena
+
uttarapadaṃ
viśeṣayitum
,
anyathā
hi
samāsaviśeṣaṇam
etat
syāt
/
tatra
śunaḥ
ūrka
,
śvorjā
ity
atra
+
eva
ayaṃ
vidhiḥ
syāt
/
anityasamāse
iti
kim
/
agnicitā
/
somasutā
upapadam
atiṅ
(*
2
,
2
.
19
)
ity
ayaṃ
nityādhikāre
samāso
vidhīyate
/
tatra
gatikāraka
-
upapadāt
kr̥t
(*
6
,
2
.
139
)
ity
uttarapadaprakr̥tisvarena
citśabdaḥ
udāttaḥ
/
yas
tu
vigrahābhāvena
nityasamāsas
tatra
bhavaty
eva
vikalpaḥ
,
avācā
brāhmaṇena
,
subācā
brāhmaṇena
iti
/
bahuvrīhau
nañsubhyām
(*
6
,
2
.
172
)
ity
uttarapadānta
-
udāttatvaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
640
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL