Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ud-idam-padady-ap-pum-rai-dyubhyah
Previous
-
Next
Click here to hide the links to concordance
ū
ḍ
-
ida
ṃ
-
padādy
-
ap
-
pum
-
rai
-
dyubhya
ḥ
||
PS
_
6
,
1
.
171
||
_____
START
JKv
_
6
,
1
.
171
:
ūṭḥ
idam
padādi
ap
pum
rai
div
ity
etebhyo
'
sarvanāmasthānavibhaktir
udāttā
bhavati
/
ūṭḥ
-
praṣṭauhaḥ
/
praṣṭhauhā
/
ūṭhyupadhāgrahaṇaṃ
kartavyam
/
iha
mā
bhūt
,
akṣadyuvā
/
akṣadyuve
/
idam
-
ābhyām
/
ebhiḥ
/
antodāttāt
ity
adhikārād
anvādeśe
na
bhavati
,
atho
ābhyāṃ
nipuṇamadhītam
iti
/
padādayaḥ
paddannomāsa
(*
6
,
1
.
63
)
ity
evam
ādayo
niśparyantā
iha
gr̥hyante
/
ni
padaścaturo
jahi
/
yā
dato
dhāvate
/
asanprabhr̥tibhyo
vibhaktir
anudāttaiva
bhavati
/
grīvāyāṃ
baddho
api
kakṣa
āsani
/
matsyaṃ
na
dīna
udani
kṣiyantam
/
ap
-
apaḥ
paśya
/
adbhiḥ
/
adbhyaḥ
/
pum
-
puṃsaḥ
/
pumbhyām
/
pumbhyaḥ
/
puṃsā
/
puṃse
/
rai
-
rāyaḥ
paśya
/
rābhyām
/
rābhiḥ
/
div
-
divaḥ
paśya
/
divā
/
dive
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL