Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aṣṭano dīrghāt || PS_6,1.172 ||


_____START JKv_6,1.172:
aṣṭano dīrghāntād asarvanāmasthānavibhaktir udāttā bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭāsu /
ghr̥tādipāṭhāt aṣṭanśabdo 'ntodāttaḥ, tatra jñaly upottamam (*6,1.180) ity asya apavādo vibhaktir eva+udāttatvaṃ vidhīyate /
dīrghāt iti kim ? aṣṭasu prakrameṣu brāhmaṇo 'gnīnādadhīta /
idam eva dīrghagrahaṇam aṣṭana āttvavikalpaṃ jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /
anyathā hy ātvapakṣe sāvakāśo 'ṣṭanaḥ /
svaraḥ paratvādanātvapakṣe ṣaṭsvareṇa bādhiṣyate iti kim dīrghagrahaṇena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#641]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL