Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śatur anumo nady-aj-ādī || PS_6,1.173 ||


_____START JKv_6,1.173:

adntodāttāt iti vartate /
anum yaḥ śatr̥pratyayas tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam udāttā bhavati /
tudatī /
nudatī /
lunatī /
punatī /
tudatā /
lunatā /
punatā /
anumaḥ /
iti kim ? tudantī /
nudantī /
atra apy upadeśāt iti lasārvadhātukād anudāttatve ekādeśaḥ, tasya ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttatvam , tasya pūrvatra asiddhatvam na+iṣyate iti śatrantam antodāttaṃ bhavati /
nadyajādī iti kim ? tudadbhyām /
nudadbhyām /
tudadbhiḥ /
antodāttāt ity eva, dadatī /
dadhataḥ /
abhyastānām ādiḥ (*6,1.189) ity ādyudāttav etau /
br̥hanmahator upasaṅkhyānam /
br̥hatī /
mahatī /
br̥hatā /
mahatā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL