Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na+u-dhātvo || PS_6,1.175 ||


_____START JKv_6,1.175:

ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, tasmāt parā tr̥tīyādir vibhaktir na+udāttā bhavati /
brahmabandhvā /
brahmabandhve /
vīrabandhvā /
vīrabandhve /
ūṅ pratyayasvareṇa udāttaḥ /
tena saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād udāttatve pratiṣiddhe udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /
dhātuyaṇaḥ khalv api - sakr̥llvā /
sakr̥llve /
khalapve /
kvibandtasya kr̥duttarapadaprakr̥tisvareṇa antodāttasya oḥ supi (*6,4.83) yaṇādeśaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL