Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na+un-dhatvoh
Previous
-
Next
Click here to hide the links to concordance
na
+
u
ṅ
-
dhātvo
ḥ
||
PS
_
6
,
1
.
175
||
_____
START
JKv
_
6
,
1
.
175
:
ūṅo
dhātoś
ca
ya
udāttayaṇ
halapūrvaḥ
,
tasmāt
parā
tr̥tīyādir
vibhaktir
na
+
udāttā
bhavati
/
brahmabandhvā
/
brahmabandhve
/
vīrabandhvā
/
vīrabandhve
/
ūṅ
pratyayasvareṇa
udāttaḥ
/
tena
saha
ya
ekādeśaḥ
so
'
py
udāttaḥ
iti
udāttayaṇvakāraḥ
,
tasmād
udāttatve
pratiṣiddhe
udāttasvaritayor
yaṇaḥ
svarito
'
nudāttasya
(*
8
,
2
.
4
)
iti
vibhaktiḥ
svaryate
/
dhātuyaṇaḥ
khalv
api
-
sakr̥llvā
/
sakr̥llve
/
khalapve
/
kvibandtasya
kr̥duttarapadaprakr̥tisvareṇa
antodāttasya
oḥ
supi
(*
6
,
4
.
83
)
yaṇādeśaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL