Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hrasva-nubhyā matup || PS_6,1.176 ||


_____START JKv_6,1.176:

antodāttāt ity eva /
hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /
agnimāt /
vāyumān /
kartr̥mān /
hartr̥mān /
nuṭaḥ khalv api - akṣaṇvatā /
śīrṣaṇvatā /
antodāttāt ity eva, vasumān /
vasuśabda ādyudāttaḥ, tasmān matub anudātta eva bhavati /
atra ca svaravidhau vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān ity atra na bhavati /
[#642]

reśabdāc ca matupa udāttattvaṃ vaktavyam /
ārevān /
treś ca pratiṣedho vaktavyaḥ /
trivatīryājyānuvākyā bhavati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL