Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hrasva-nudbhyam matup
Previous
-
Next
Click here to hide the links to concordance
hrasva
-
nu
ḍ
bhyā
ṃ
matup
||
PS
_
6
,
1
.
176
||
_____
START
JKv
_
6
,
1
.
176
:
antodāttāt
ity
eva
/
hrasvāntād
antodāttān
nuṭaś
ca
paro
matub
udātto
bhavati
/
agnimāt
/
vāyumān
/
kartr̥mān
/
hartr̥mān
/
nuṭaḥ
khalv
api
-
akṣaṇvatā
/
śīrṣaṇvatā
/
antodāttāt
ity
eva
,
vasumān
/
vasuśabda
ādyudāttaḥ
,
tasmān
matub
anudātta
eva
bhavati
/
atra
ca
svaravidhau
vyañjanam
avidyamānavat
ity
eṣā
paribhāṣā
na
aśrīyate
nuḍgrahaṇāt
,
tena
marutvān
ity
atra
na
bhavati
/
[#
642
]
reśabdāc
ca
matupa
udāttattvaṃ
vaktavyam
/
ārevān
/
treś
ca
pratiṣedho
vaktavyaḥ
/
trivatīryājyānuvākyā
bhavati
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL