Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na go-śvan-sāvavara--a-kru-kr̥dbhya || PS_6,1.182 ||


_____START JKv_6,1.182:
go śvan, sāvavarṇaḥ sau prathamaikavacane yadavarṇāntam, rāḍ aṅ kruṅ kr̥d ity etebhyo yad uktaṃ tan na bhavati /
gavā, gave, gobhyām iti /
sāv ekācas tr̥tīyādir vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /
sugunā, sugave, sugubhyām /
antodāttād uttarapadāt iti prāptiḥ /
śvan - śunā, śune, śvabhyām /
paramaśunā, paramaśune, paramaśvabhyām /
pūrvavat prāptiḥ /
sāvavarṇaḥ - sau prathamaikavacane yad avarṇāntaṃ tasya grahaṇam /
yebhyaḥ /
tebhyaḥ /
kebhyaḥ /
rāṭ - rājatiḥ kvibantaḥ /
rājā /
paramarājaḥ /
aṅ - añcatiḥ kvibantaḥ, tasya sanakārasya grahaṇaṃ viṣayāvadhāraṇārtham, yatra asya nalopo na asti tatra pratiṣedho yathā syāt /
nāñceḥ pūjāyām (*6,4.60) /
iti pratiṣidhyate nalopaḥ /
prāñcā /
prāṅbhyām /
nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /
prācā /
prāce /
prāgbhyām /
kruṅ kvinnanta eva -kruñcā /
paramakruñcā /
kr̥t - karoti kr̥tir kvibantaḥ /
kr̥tā /
paramakr̥tā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL