Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na go-svan-savavarna-rad-an-krun-krrdbhyah
Previous
-
Next
Click here to hide the links to concordance
na
go
-
śvan
-
sāvavar
ṇ
a-
rā
ḍ
-
a
ṅ
-
kru
ṅ
-
kr
̥
dbhya
ḥ
||
PS
_
6
,
1
.
182
||
_____
START
JKv
_
6
,
1
.
182
:
go
śvan
,
sāvavarṇaḥ
sau
prathamaikavacane
yadavarṇāntam
,
rāḍ
aṅ
kruṅ
kr̥d
ity
etebhyo
yad
uktaṃ
tan
na
bhavati
/
gavā
,
gave
,
gobhyām
iti
/
sāv
ekācas
tr̥tīyādir
vibhaktiḥ
(*
6
,
1
.
168
)
iti
prāptiḥ
pratiṣidhyate
/
sugunā
,
sugave
,
sugubhyām
/
antodāttād
uttarapadāt
iti
prāptiḥ
/
śvan
-
śunā
,
śune
,
śvabhyām
/
paramaśunā
,
paramaśune
,
paramaśvabhyām
/
pūrvavat
prāptiḥ
/
sāvavarṇaḥ
-
sau
prathamaikavacane
yad
avarṇāntaṃ
tasya
grahaṇam
/
yebhyaḥ
/
tebhyaḥ
/
kebhyaḥ
/
rāṭ
-
rājatiḥ
kvibantaḥ
/
rājā
/
paramarājaḥ
/
aṅ
-
añcatiḥ
kvibantaḥ
,
tasya
sanakārasya
grahaṇaṃ
viṣayāvadhāraṇārtham
,
yatra
asya
nalopo
na
asti
tatra
pratiṣedho
yathā
syāt
/
nāñceḥ
pūjāyām
(*
6
,
4
.
60
) /
iti
pratiṣidhyate
nalopaḥ
/
prāñcā
/
prāṅbhyām
/
nalopaviṣaye
tu
bhavaty
eva
vibhakter
udāttatvam
/
prācā
/
prāce
/
prāgbhyām
/
kruṅ
kvinnanta
eva
-
kruñcā
/
paramakruñcā
/
kr̥t
-
karoti
kr̥tir
vā
kvibantaḥ
/
kr̥tā
/
paramakr̥tā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL