Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tāsy-anudāten-id-ad-upadeśāl la-sārvadhātukam anudāttam ahnvio || PS_6,1.186 ||


_____START JKv_6,1.186:

tāser anudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /
tāsestāvat - kartā, kartārau, kartāraḥ /
pratyayasvarāpavādo 'yam /
anudāttetaḥ - āsa - āste /
vasa - vaste /
ṅit - ṣūṅ - sūte /
śīṅ - śete /
adupadeśāt - tudataḥ /
nudataḥ /
pacataḥ /
paṭhataḥ /
anubandhasya anaikāntikatvād akārāntopadeśa eva śap /
pacamānaḥ /
yajamānaḥ /
yady atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ /
athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvāt asiddhaḥ iti siddham /
citsvaro 'py anena lasārvadhātukānudāttatvena paratvād bādhyate /
tāsyādibhyaḥ iti kim ? cinutaḥ /
cinvanti /
ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /
upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti /
iha ca bhūt, hato, hathaḥ iti /
lagrahaṇaṃ kim ? katīhapacamānāḥ /
sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare /
ahnviṅoḥ iti kim ? hnute /
yadadhīte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL