Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
tasy-anudaten-nid-ad-upadesal la-sarvadhatukam anudattam ahnvinoh
Previous
-
Next
Click here to hide the links to concordance
tāsy
-
anudāten
-
ṅ
id-
ad
-
upadeśāl
la
-
sārvadhātukam
anudāttam
ahnvi
ṅ
o
ḥ
||
PS
_
6
,
1
.
186
||
_____
START
JKv
_
6
,
1
.
186
:
tāser
anudātteto
ṅito
'
kārāntopadeśāc
ca
śabdāt
paraṃ
lasārvadhātukam
anudāttaṃ
ca
bhavati
hnuṅ
iṅ
ity
etābhyāṃ
paraṃ
varjayitvā
/
tāsestāvat
-
kartā
,
kartārau
,
kartāraḥ
/
pratyayasvarāpavādo
'
yam
/
anudāttetaḥ
-
āsa
-
āste
/
vasa
-
vaste
/
ṅit
-
ṣūṅ
-
sūte
/
śīṅ
-
śete
/
adupadeśāt
-
tudataḥ
/
nudataḥ
/
pacataḥ
/
paṭhataḥ
/
anubandhasya
anaikāntikatvād
akārāntopadeśa
eva
śap
/
pacamānaḥ
/
yajamānaḥ
/
yady
atra
muk
akāramātrasya
syāt
tadā
lasārvadhātukam
adupadeśād
anantaram
iti
siddho
nighātaḥ
/
athākārāntasya
aṅgasya
,
tathā
api
lasārvadhātukānudāttatve
kartavye
bahiraṅgatvāt
asiddhaḥ
iti
siddham
/
citsvaro
'
py
anena
lasārvadhātukānudāttatvena
paratvād
bādhyate
/
tāsyādibhyaḥ
iti
kim
?
cinutaḥ
/
cinvanti
/
ṅidayaṃ
śnuḥ
pūrvasya
kāryaṃ
prati
na
tu
parasya
/
upadeśagrahaṇaṃ
kim
?
iha
ca
yathā
syāt
,
pacāvaḥ
,
pacāmaḥ
iti
/
iha
ca
mā
bhūt
,
hato
,
hathaḥ
iti
/
lagrahaṇaṃ
kim
?
katīhapacamānāḥ
/
sārvadhātukam
iti
kim
?
śiśye
,
śiśyāte
,
śiśiyare
/
ahnviṅoḥ
iti
kim
?
hnute
/
yadadhīte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL