Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vr̥ṣa-ādīnā ca || PS_6,1.203 ||


_____START JKv_6,1.203:

vr̥ṣaḥ ity evam ādīnām ādir udātto bhavati /
vr̥ṣaḥ /
janaḥ /
jvaraḥ /
grahaḥ /
hayaḥ /
gayaḥ /
ete sarve pacādyacpratyayāntāḥ /
gayaḥ ity atra gāyater nipātanād etvam /
nayaḥ /
tayaḥ /
ayaḥ /
vedaḥ /
aṃśaḥ /
aśaḥ /
davaḥ /
ete 'pi tathā+eva acpratyayāntāḥ /
sūdaḥ /
igupadhāt iti kapratyayāntaḥ /
guhā /
bhidādir aṅpratyayāntaḥ /
śamaraṇau sañjñāyāṃ sammatau bhāvakarmaṇoḥ /
śamo bhāve /
raṇaḥ karamaṇi /
ajantāv etau nipātanād bhāvakarmaṇoḥ bhavataḥ /
mantraḥ pacādyajantaḥ /
śāntiḥ iti ktijantaḥ /
kāmaḥ /
yāmaḥ /
ghañantāvetau /
ārā /
dhārā /
kārā /
bhidādayaḥ /
vahaḥ /
gocarādiṣu ghapratyayāntaḥ /
kalpaḥ /
ajantaḥ /
pādaḥ /
ghañantaḥ /
tatra kvacit pratyayasvaraḥ prāptaḥ, kvacit karṣātvato ghaño 'nta udāttaḥ (*6,1.159) iti /
vr̥ṣādir ākr̥tigaṇaḥ /
avihitam ādyudāttatvaṃ vr̥ṣādiṣu draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#648]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL