Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sañjñayam upamanam
Previous
-
Next
Click here to hide the links to concordance
sañjñāyām
upamānam
||
PS
_
6
,
1
.
204
||
_____
START
JKv
_
6
,
1
.
204
:
upamānaśabdaḥ
sañjñāyām
ādyudāto
bhavati
/
cañcā
/
vadhrikā
/
kharakuṭī
/
dāsī
/
upamānaśabdā
ete
upameyasya
sañjñāḥ
/
tatra
ive
pratikr̥tau
(*
5
,
3
.
96
)
iti
yaḥ
kan
,
tasya
lummanuṣye
(*
5
,
3
.
98
)
iti
lup
/
yady
evaṃ
kim
artham
idam
ucyate
pratyayalakṣaṇena
siddham
ādyudāttatvam
?
etad
eva
jñāpayati
kvacid
iha
svaravidhau
pratyayalakṣaṇaṃ
na
bhavati
iti
/
tathā
ca
pūrvatra
+
udāhr̥tam
/
sañjñāyām
iti
kim
?
agnir
māṇavakaḥ
/
upamānam
iti
kim
?
devadattaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL