Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sañjñāyām upamānam || PS_6,1.204 ||


_____START JKv_6,1.204:

upamānaśabdaḥ sañjñāyām ādyudāto bhavati /
cañcā /
vadhrikā /
kharakuṭī /
dāsī /
upamānaśabdā ete upameyasya sañjñāḥ /
tatra ive pratikr̥tau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (*5,3.98) iti lup /
yady evaṃ kim artham idam ucyate pratyayalakṣaṇena siddham ādyudāttatvam ? etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ na bhavati iti /
tathā ca pūrvatra+udāhr̥tam /
sañjñāyām iti kim ? agnir māṇavakaḥ /
upamānam iti kim ? devadattaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL