Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā vev-indhānayo || PS_6,1.215 ||


_____START JKv_6,1.215:

veṇu indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /
veṇuḥ, veṇuḥ /
indhānaḥ, indhānaḥ, indhānaḥ /
veṇuśabdo 'yam ajivr̥rībhyo nicca iti ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /
indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /
atha śānajantas tadā lasārvadhatuka-anudāttatve kr̥te udāttanivr̥ttisvareṇa madhyodāttaḥ /
tad evam indhāne sarvathā aprāptam udāttatvaṃ pakṣe vidhīyate /
veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#650]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL