Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa venv-indhanayoh
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
ve
ṇ
v-
indhānayo
ḥ
||
PS
_
6
,
1
.
215
||
_____
START
JKv
_
6
,
1
.
215
:
veṇu
indhāna
ity
etayoḥ
vibhāṣā
ādir
udātto
bhavati
/
veṇuḥ
,
veṇuḥ
/
indhānaḥ
,
indhānaḥ
,
indhānaḥ
/
veṇuśabdo
'
yam
ajivr̥rībhyo
nicca
iti
ṇupratyayānto
nitvān
nityam
ādyudāttaḥ
prāptaḥ
/
indhānaśabdo
'
pi
yadā
cānaśantas
tadā
cittvadantodāttaḥ
/
atha
śānajantas
tadā
lasārvadhatuka
-
anudāttatve
kr̥te
udāttanivr̥ttisvareṇa
madhyodāttaḥ
/
tad
evam
indhāne
sarvathā
aprāptam
udāttatvaṃ
pakṣe
vidhīyate
/
veṇur
iva
veṇuḥ
ity
upamānaṃ
yadā
sañjñā
bhavati
,
tadā
sañjñāyām
upamānam
(*
6
,
1
.
204
)
iti
nityam
ādyudāttatvam
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
650
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL