Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anto 'vatyā || PS_6,1.220 ||


_____START JKv_6,1.220:

sañjñāyām ity eva /
avatīśabdāntasya sañjñāyām anta udātto bhavati /
ajiravatī /
khadiravatī /
haṃsavatī /
kāraṇḍavatī /
ṅīpaḥ pittvād anudāttatvaṃ prāptam /
avatyāḥ iti kim ucyate, na vatyā ity evam ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /
svaravidhau nalopasya asiddhatvān na ayam avatīśabdaḥ /
vatvaṃ punar āśrayāt siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL