Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahuvrīhau prakr̥tyā pūrvapadam || PS_6,2.1 ||


_____START JKv_6,2.1:

pūrvapadagrahaṇaṃ atra pūrvapadasthe svare udātte svarite vartate /
bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ sa prakr̥tyā bhavati, svabhāvena avatiṣṭhate, na vikāramanudāttatvam āpadyate /
samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (*6,1.158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo 'yam ārabhyate /
kārṣṇottarāsaṅgāḥ /
kr̥ṣṇo mr̥gaḥ tasya vikāraḥ kārṣṇaḥ, prāṇi-rajata-ādibhyo 'ñ (*4,3.154) iti añpratyayānto ñisvareṇa ādyudāttaḥ /
yūpavalajaḥ /
yūpaśabdaḥ uṇādiṣu kusuyubhyaś ca iti papratyayāntaḥ /
tatra ca dīrghaḥ iti niditi ca vartate tena ādyudāttaḥ /
brahmacāripariskandaḥ /
brahamacāriśabdaḥ kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /
snātakaputraḥ /
snātakaśabdaḥ kanpratyayānto nitsvareṇa ādyudāttaḥ /
adhyāpakaputraḥ /
litsvareṇa adhyāpakaśabdo madhyodāttaḥ /
śrotriyaputraḥ /
śrotriyaśabdo nitvād ādyudāttaḥ /
manṣyanāthaḥ /
manuṣyaśabdaḥ tit svaritaṃ (*6,1.185) iti svaritāntaḥ /
udāttagrahaṇam svaritagrahaṇaṃ ca atra anuvartate, tena sarvānudātte pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ bhavati /
samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL