Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahuvrihau prakrrtya purvapadam
Previous
-
Next
Click here to hide the links to concordance
bahuvrīhau
prakr
̥
tyā
pūrvapadam
||
PS
_
6
,
2
.
1
||
_____
START
JKv
_
6
,
2
.
1
:
pūrvapadagrahaṇaṃ
atra
pūrvapadasthe
svare
udātte
svarite
vā
vartate
/
bahuvrīhau
samāse
pūrvapadasya
yaḥ
svaraḥ
sa
prakr̥tyā
bhavati
,
svabhāvena
avatiṣṭhate
,
na
vikāramanudāttatvam
āpadyate
/
samāsāntodāttatve
hi
sati
anudāttaṃ
padam
ekavarjam
(*
6
,
1
.
158
)
iti
so
'
nudāttaḥ
syāt
iti
samāsāntodāttatvāpavādo
'
yam
ārabhyate
/
kārṣṇottarāsaṅgāḥ
/
kr̥ṣṇo
mr̥gaḥ
tasya
vikāraḥ
kārṣṇaḥ
,
prāṇi
-
rajata
-
ādibhyo
'
ñ
(*
4
,
3
.
154
)
iti
añpratyayānto
ñisvareṇa
ādyudāttaḥ
/
yūpavalajaḥ
/
yūpaśabdaḥ
uṇādiṣu
kusuyubhyaś
ca
iti
papratyayāntaḥ
/
tatra
ca
dīrghaḥ
iti
niditi
ca
vartate
tena
ādyudāttaḥ
/
brahmacāripariskandaḥ
/
brahamacāriśabdaḥ
kr̥duttarapadaprakr̥tisvareṇa
antodāttaḥ
/
snātakaputraḥ
/
snātakaśabdaḥ
kanpratyayānto
nitsvareṇa
ādyudāttaḥ
/
adhyāpakaputraḥ
/
litsvareṇa
adhyāpakaśabdo
madhyodāttaḥ
/
śrotriyaputraḥ
/
śrotriyaśabdo
nitvād
ādyudāttaḥ
/
manṣyanāthaḥ
/
manuṣyaśabdaḥ
tit
svaritaṃ
(*
6
,
1
.
185
)
iti
svaritāntaḥ
/
udāttagrahaṇam
svaritagrahaṇaṃ
ca
atra
anuvartate
,
tena
sarvānudātte
pūrvapade
vidhir
eva
na
asti
iti
samāsāntodāttatvaṃ
bhavati
/
samābhyāgaḥ
iti
samaśabdo
hi
sarvānudātaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL