Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
tatpuruse tulyartha-trrtiya-saptamy-upamana-avyaya-dvitiya-krrtyah
Previous
-
Next
Click here to hide the links to concordance
tatpuru
ṣ
e
tulyārtha
-
tr
̥
tīyā-
saptamy
-
upamāna
-
avyaya
-
dvitīyā
-
kr
̥
tyā
ḥ
||
PS
_
6
,
2
.
2
||
_____
START
JKv
_
6
,
2
.
2
:
tatpuruṣe
samāse
tulyārthaṃ
tr̥tīyāntaṃ
saptamyantam
upamānavāci
avyayaṃ
dvitīyāntaṃ
kr̥tyāntaṃ
ca
yat
pūrvapadaṃ
tat
prakr̥tisvaraṃ
bhavati
/
tulyārtha
-
tulyārtha
-
tulyaśvetaḥ
/
tulyalohitaḥ
/
tulyamahān
/
sadr̥kśvetaḥ
/
sadr̥śamahān
/
ete
kr̥tya
-
tulya
-
ākhyā
ajātyā
(*
2
,
1
.
68
)
iti
karmadharayāḥ
/
tatra
tulyaśabdaḥ
yato
'
nāvaḥ
(*
6
,
1
.
213
)
ity
ādyudāttaḥ
/
sadr̥kśabdaḥ
samānānyayoś
ca
iti
kvinpratyayāntaḥ
,
kr̥duttarapadaprakr̥tisvareṇa
antodāttaḥ
/
sadr̥śaśabdo
'
pi
kañanto
madhyodāttaḥ
/
tulyārtha
/
tr̥tīyā
-
śaṅkulayā
khaṇḍaḥ
śaṅkulākhaṇḍaḥ
/
kiriṇā
kāṇaḥ
kirikāṇaḥ
/
śaṅkupūrvāl
lāteḥ
ghañarthe
kavidhānam
iti
vā
kapratyayāntaḥ
śaṅkulāśabdo
'
ntodāttaḥ
/
kiriśabdo
'
pi
kirateḥ
kr̥
̄
gr̥
̄
śr̥
̄
pr̥
̄
kuṭi
bhidicchidibhyaś
ca
iti
ikārapratyayaḥ
kidauṇādikaḥ
,
tena
asāvantodāttaḥ
/
tr̥tīyā
/
saptamī
-
akṣeṣu
śauṇḍaḥ
akṣaśauṇḍaḥ
/
pānaśauṇḍaḥ
/
aśerdevane
iti
sapratyayānto
'
kṣaśabdo
'
ntodāttaḥ
/
pānaśabdo
lyuḍanto
litsvareṇa
ādyudāttaḥ
/
saptamī
/
[#
653
]
upamāna
-
śastrīśyāmā
/
kumudaśyenī
/
haṃsagadgadā
/
nyagrodhaparimaṇḍalā
/
dūrvākāṇḍaśyāmā
/
śarakāṇḍagaurī
/
upamānāni
sāmānyavacanaiḥ
(*
2
,
1
.
55
)
iti
samāsaḥ
/
śastrīśabdo
ṅīṣpratyayānto
'
ntodāttaḥ
/
kumudaśabdo
'
pi
kau
modate
iti
mūlavibhujāditvāt
kapratyayāntaḥ
,
nabviṣayasya
anisantasya
iti
vā
ādyudāttaḥ
/
haṃsaśabdo
vr̥
̄
tr̥
̄
vidihanikamikaśibhyaḥ
saḥ
iti
sapratyayantaḥ
/
nyagrohati
iti
nyagrodhaḥ
,
pacāditvād
acpratyayāntaḥ
tasya
nyagrodhasya
ca
kevalasya
(*
7
,
3
.
5
)
iti
nipātanād
hakārasya
dhakāro
madhyodāttatvaṃ
ca
/
dūrvākāṇḍaśarakāṇḍaśabdau
ṣaṣṭhītatpuruṣāv
uttarapadādyudātau
/
upamāna
/
avyaya
-
abrāhmaṇaḥ
/
avr̥ṣalaḥ
/
kubrāhmaṇaḥ
/
kuvr̥ṣalaḥ
/
niṣkauśāmbiḥ
/
nirvārāṇasiḥ
/
atikhaṭvaḥ
/
atimālaḥ
/
etāny
avyayāny
ādyudāttāni
/
avyaye
nañkunipātānām
iti
vaktavyam
/
iha
mā
bhūt
,
snatvākālakaḥ
iti
/
avyaya
/
dvitīyā
-
muhūrtasukham
/
muhūrtaramaṇīyam
/
sarvarātrakalyāṇī
/
sarvarātraśībhanā
/
atyantasaṃyoge
ca
(*
2
,
2
.
21
)
iti
dvitīyāsamasaḥ
/
muhūrtaśabdaḥ
pr̥ṣodarādir
antodāttaḥ
/
sarvarātraśabdo
'
py
acpratyayāntaḥ
/
dvitīyā
/
kr̥tya
-
bhojyoṣṇam
/
bhojyalavaṇam
/
pānīyaśītam
/
haraṇīyacūrṇam
/
bhojyaśabdo
ṇyadanto
'
ntasvaritaḥ
/
pāṇīyaharaṇīyaśabdayoḥ
upottamaṃ
riti
(*
6
,
1
.
217
)
iti
īkāra
udāttaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL