Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gādha-lavanayo prae || PS_6,2.4 ||


_____START JKv_6,2.4:

pramāṇavācini tatpuruṣe samāse gādha lavaṇa ity etayor uttarapadayoḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
śambagādhamudakam /
aritragādhamudakam /
tatpramāṇam ity arthaḥ /
golavaṇam /
aśvalavaṇam /
aśvalavaṇam /
yāvad gave dīyate tāvadityarthaḥ /
ṣaṣṭhīsamāsā ete /
tatra śamerban iti banpratyayāntatvāc chambaśabda ādyudāttaḥ /
aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ /
gośabdo ḍopratyayāntaḥ antodātaḥ /
aśvaśabdo aśūpruṣilaṭikaṇikhativiśibhyaḥ kvan iti kvanpratyayāntaḥ ādyudāttaḥ /
pramāṇam iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva /
svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam eteṣām /
pramāṇe iti kim ? paramagādham /
paramalavaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL