Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gadha-lavanayoh pramane
Previous
-
Next
Click here to hide the links to concordance
gādha
-
lavanayo
ḥ
pra
mā
ṇ
e
||
PS
_
6
,
2
.
4
||
_____
START
JKv
_
6
,
2
.
4
:
pramāṇavācini
tatpuruṣe
samāse
gādha
lavaṇa
ity
etayor
uttarapadayoḥ
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
śambagādhamudakam
/
aritragādhamudakam
/
tatpramāṇam
ity
arthaḥ
/
golavaṇam
/
aśvalavaṇam
/
aśvalavaṇam
/
yāvad
gave
dīyate
tāvadityarthaḥ
/
ṣaṣṭhīsamāsā
ete
/
tatra
śamerban
iti
banpratyayāntatvāc
chambaśabda
ādyudāttaḥ
/
aritraśabdaḥ
artilūdhūsū
iti
itrapratyayānto
madhyodāttaḥ
/
gośabdo
ḍopratyayāntaḥ
antodātaḥ
/
aśvaśabdo
aśūpruṣilaṭikaṇikhativiśibhyaḥ
kvan
iti
kvanpratyayāntaḥ
ādyudāttaḥ
/
pramāṇam
iyattāparicchedamātram
iha
draṣṭavyaṃ
na
punarāyāma
eva
/
svaravyaṅgyaṃ
ca
pramānaviśeṣaviṣayatvam
eteṣām
/
pramāṇe
iti
kim
?
paramagādham
/
paramalavaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL