Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dayadyam dayade
Previous
-
Next
Click here to hide the links to concordance
dāyādya
ṃ
dāyāde
||
PS
_
6
,
2
.
5
||
_____
START
JKv
_
6
,
2
.
5
:
tatpuruṣe
samāse
dāyādaśabde
uttarapade
dāyādyavāci
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
vidyādāyādaḥ
/
dhanadāyādaḥ
/
sañjñāyāṃ
samajaniṣada
iti
vidyāśabdaḥ
kyappratyayāntaḥ
/
udāttaḥ
iti
ca
tatra
vartate
,
tena
ayam
antodāttaḥ
/
kr̥
̄
pr̥
̄
vr̥jimandinidhāñbhyaḥ
kyuḥ
iti
bahulavacanāt
kevalād
api
dhāñaḥ
kyuḥ
pratyayaḥ
,
tena
dhanaśabdaḥ
pratyayasvareṇa
ādyudāttaḥ
/
atha
vidyādāyādaḥ
iti
kena
ṣaṣṭhī
?
svāmīrīśvarādhipatidāyāda
iti
/
yady
evaṃ
pratipadavidhānā
ca
ṣaṣṭhī
na
samasyate
iti
samāsapratiṣedhaḥ
prāpnoti
?
evaṃ
tarhi
śeṣalakṣaṇaivātra
ṣaṣṭhī
,
tasyas
tu
saptamī
vidhīyamānā
bādhikā
mā
vijñāyi
iti
punar
abhyanujñāyate
/
dāyādyam
iti
kim
?
paramadāyādaḥ
/
atra
samāsāntodātatvam
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL