Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nivate vatatrane
Previous
-
Next
Click here to hide the links to concordance
nivāte
vātatrā
ṇ
e
||
PS
_
6
,
2
.
8
||
_____
START
JKv
_
6
,
2
.
8
:
nivātaśabde
uttarapade
vātatrāṇavācini
tatpuruṣe
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
kuṭyeva
nivātam
kuṭīnivātam
/
śamīnivātam
/
kuḍyanivātam
/
vātasyābhāvo
nivātam
,
arthābhāvaḥ
ity
avyayībhāvaḥ
/
niruddho
vāto
'
smin
iti
vā
nivātam
iti
bahuvrīhiḥ
/
tatra
kuḍyādihetuke
nivāte
kuḍyādayo
vartamānāḥ
samānādhikaraṇena
nivātaśabdena
saha
samasyante
/
kuṭīśamīśabdau
gaurādiṅoṣantāvantodātau
/
kuḍyaśabdo
'
pi
kavater
yat
ḍakkicca
iti
yatpratyayānta
ādyudātta
ity
eke
/
ḍyakpratyayānto
'
ntodāttaḥ
ityapare
/
vātatrāne
iti
kim
?
rājanivāte
vasati
/
sukhaṃ
mātr̥nivātam
/
nivātaśabdo
'
yaṃ
pārśvavācī
rūḍhiśabdas
tatrobhayatra
ṣaṣṭhīsamāsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL