Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nivāte vātatrāe || PS_6,2.8 ||


_____START JKv_6,2.8:

nivātaśabde uttarapade vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kuṭyeva nivātam kuṭīnivātam /
śamīnivātam /
kuḍyanivātam /
vātasyābhāvo nivātam, arthābhāvaḥ ity avyayībhāvaḥ /
niruddho vāto 'smin iti nivātam iti bahuvrīhiḥ /
tatra kuḍyādihetuke nivāte kuḍyādayo vartamānāḥ samānādhikaraṇena nivātaśabdena saha samasyante /
kuṭīśamīśabdau gaurādiṅoṣantāvantodātau /
kuḍyaśabdo 'pi kavater yat ḍakkicca iti yatpratyayānta ādyudātta ity eke /
ḍyakpratyayānto 'ntodāttaḥ ityapare /
vātatrāne iti kim ? rājanivāte vasati /
sukhaṃ mātr̥nivātam /
nivātaśabdo 'yaṃ pārśvavācī rūḍhiśabdas tatrobhayatra ṣaṣṭhīsamāsaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL