Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sarade 'nartave
Previous
-
Next
Click here to hide the links to concordance
śārade
'
nārtave
||
PS
_
6
,
2
.
9
||
_____
START
JKv
_
6
,
2
.
9
:
r̥tau
bhavamārtavam
/
anārtavavācini
śāradaśabde
uttarapade
uttarapade
tatpuruṣe
samāse
pūrvapadam
prakr̥tisvaraṃ
bhavati
/
rajjuśāradamudakam
/
dr̥ṣatśāradāḥ
saktavaḥ
/
śāradaśabdo
'
yaṃ
pratyagravācī
,
tasya
nityasamāso
'
svapadavigraha
iṣyate
/
sadyo
rajjūddhr̥tamudakaṃ
pratyagramanupahataṃ
rajjuśārām
ucyate
/
rajjuśadaḥ
sr̥jerasum
ca
iti
upratyayāntaḥ
ādilopaś
ca
/
dhānye
nit
iti
ca
tatra
vartate
,
tena
ādyudāttaḥ
/
dr̥ṣatśabdaḥ
dr̥ṇāteḥ
ṣuk
hrasvaś
ca
iti
adipratyayānto
'
ntodāttaḥ
/
anārtave
iti
kim
?
parmaśāradam
/
uttaramaśāradam
/
śaradi
r̥tuviśeṣe
bhavaṃ
yat
tad
iha
śāradam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL