Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śārade 'nārtave || PS_6,2.9 ||


_____START JKv_6,2.9:

r̥tau bhavamārtavam /
anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /
rajjuśāradamudakam /
dr̥ṣatśāradāḥ saktavaḥ /
śāradaśabdo 'yaṃ pratyagravācī, tasya nityasamāso 'svapadavigraha iṣyate /
sadyo rajjūddhr̥tamudakaṃ pratyagramanupahataṃ rajjuśārām ucyate /
rajjuśadaḥ sr̥jerasum ca iti upratyayāntaḥ ādilopaś ca /
dhānye nit iti ca tatra vartate, tena ādyudāttaḥ /
dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /
anārtave iti kim ? parmaśāradam /
uttaramaśāradam /
śaradi r̥tuviśeṣe bhavaṃ yat tad iha śāradam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL