Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
adhvaryu-kasayayor jatau
Previous
-
Next
Click here to hide the links to concordance
adhvaryu
-
ka
ṣ
āyayor
jātau
||
PS
_
6
,
2
.
10
||
_____
START
JKv
_
6
,
2
.
10
:
adhvaryu
kaṣāya
ity
etayoḥ
jātivācini
tatpuruṣe
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
prācyādhvaryuḥ
/
kaṭhādvaryuḥ
/
kalāpādhvaryuḥ
/
ete
samānādhikaraṇasamāsāḥ
jātivācino
niyataviṣayāḥ
/
tatra
prācyaśabdaḥ
yatpratyayānta
ādyudāttaḥ
/
kaṭhaśabdaḥ
pacādyaci
vyutpāditaḥ
/
tataḥ
kaṭhena
proktam
iti
vaiśampāyana
-
antevāsibhyaś
ca
(*
4
,
3
.
104
)
iti
ṇiniḥ
,
tasya
kaṭha
-
carakāl
luk
(*
4
,
3
.
107
)
iti
luk
/
kalāpinā
proktam
iti
kalāpino
'
ṇ
(*
4
,
3
.
108
),
tasmin
in
aṇy
anapatye
(*
6
,
4
.
164
)
iti
prakr̥tibhāve
prāpte
nāntasya
ṭilope
sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila
.
aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām
upasaṅkhyānam
iti
ṭilopaḥ
/
tad
evaṃ
kalāpaśabdo
'
ntodāttaḥ
/
sarpirmaṇḍakaṣāyam
/
umāpuṣpakaṣāyam
/
dauvārikakaṣāyam
/
ṣaṣṭhīsamāsavyutpāditā
rūḍhiśabdā
ete
/
tatra
sarpirmaṇḍaśabdaḥ
umāpuṣpaśabdaś
ca
ṣaṣṭhīsamāsābandodāttau
/
dauvārikaśabdo
'
pi
dvāri
niyuktaḥ
iti
ṭhaki
satyantodāttaḥ
eva
/
jātau
iti
kim
?
paramādhvaryuḥ
/
paramakaṣāyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL