Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

adhvaryu-kaāyayor jātau || PS_6,2.10 ||


_____START JKv_6,2.10:

adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prācyādhvaryuḥ /
kaṭhādvaryuḥ /
kalāpādhvaryuḥ /
ete samānādhikaraṇasamāsāḥ jātivācino niyataviṣayāḥ /
tatra prācyaśabdaḥ yatpratyayānta ādyudāttaḥ /
kaṭhaśabdaḥ pacādyaci vyutpāditaḥ /
tataḥ kaṭhena proktam iti vaiśampāyana-antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya kaṭha-carakāl luk (*4,3.107) iti luk /
kalāpinā proktam iti kalāpino ' (*4,3.108), tasmin in aṇy anapatye (*6,4.164) iti prakr̥tibhāve prāpte nāntasya ṭilope sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila. aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /
tad evaṃ kalāpaśabdo 'ntodāttaḥ /
sarpirmaṇḍakaṣāyam /
umāpuṣpakaṣāyam /
dauvārikakaṣāyam /
ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /
tatra sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /
dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ eva /
jātau iti kim ? paramādhvaryuḥ /
paramakaṣāyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL