Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sa-dr̥śa-pratirūpayo sādr̥śye || PS_6,2.11 ||


_____START JKv_6,2.11:

sadr̥śa pratirūpa ity etayoḥ uttarapadayoḥ sādr̥śyavācini tatpruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /
pitr̥sadr̥śaḥ /
mātr̥sadr̥śaḥ /
pitr̥-mātr̥-śabdāv uṇādiṣv antodāttau nipātitau /
ṣaṣṭhīsamāsārthaṃ ca sadr̥śagrahaṇam iha tadaluki ṣaṣṭhyāḥ prayojayati, dāsyāḥ sadr̥śaḥ, vr̥ṣalyāḥ sadr̥śaḥ iti /

[#656]

atra dāsīvr̥ṣalīśabdayor antodāttatvād udāttayaṇo hal pūrvat (*6,1.174) iti vibhaktir antodāttā /
pitr̥pratirūpaḥ /
mātr̥pratirūpaḥ /
sādr̥śye iti kim ? paramasadr̥śaḥ /
uttamasadr̥śaḥ /
samāsārtho 'tra pūjyamānatā na sādr̥śyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL