Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dvigau pramane
Previous
-
Next
Click here to hide the links to concordance
dvigau
pramā
ṇ
e
||
PS
_
6
,
2
.
12
||
_____
START
JKv
_
6
,
2
.
12
:
dvigāv
uttarapade
pramaṇavācini
tatpuruṣe
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
prācyasaptaśamaḥ
/
gāndhārisaptaśamaḥ
/
saptaśamāḥ
pramāṇam
asya
iti
mātracaḥ
utpannasya
pramāṇe
laḥ
dvigor
nityam
iti
luk
/
prācyaś
ca
asau
saptaśamaś
ca
prācyasaptaśamaḥ
/
prācyaśabdaḥ
ādyudāttaḥ
/
gāndhariśabdaḥ
kardamāditvād
ādyudātto
madyodatto
vā
/
dvigau
iti
kim
?
vrīhiprasthaḥ
pramāṇe
iti
kim
?
paramasaptaśamam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL