Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvigau pramāe || PS_6,2.12 ||


_____START JKv_6,2.12:

dvigāv uttarapade pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prācyasaptaśamaḥ /
gāndhārisaptaśamaḥ /
saptaśamāḥ pramāṇam asya iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam iti luk /
prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /
prācyaśabdaḥ ādyudāttaḥ /
gāndhariśabdaḥ kardamāditvād ādyudātto madyodatto /
dvigau iti kim ? vrīhiprasthaḥ pramāṇe iti kim ? paramasaptaśamam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL